SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीदे सुमतिकन्याकथा चैत्यश्री'धर्म संघाचारविधी ॥३७०॥ | हिय नियविमाणमि । मुच्छानिमीलियच्छी पडिया धरणीइ ता सुमई ॥५९॥ हा किमिणति ससंभमचंदणसित्ता पुणागयसचित्ता। तो एवं सा सुमई तं निवनिवहं भणइ सुमई ॥६०॥ भो! भो ! उत्तमनरवरकुलणहयलविमलपुनिममयंका। निसुणेह नरवरिंदा ! | विनाति मज्झ एगमणा ॥ ६१ ॥ जं जंपियं इमीए महाणुभावाइ सक्देवीए । तं जायं पञ्चक्खं सव्वं मह जाइसरणेण ।। ६२ ॥ ता गिहिस्सं दिक्खं संपइ न रमइ मणं मह भवंमि। अणुजाणावेवि तुमे जमागया मह कए सब्वे ॥६३। तेऽवि भणंति नरिंदा होउ अविग्धं तुहं सुयणु धम्मे। अम्हेहिं अणुनाया पावेसु मणिच्छियं ठाणं ॥ ६४॥ तो तुट्ठा बलहरिणो सोउं तीए अणुसरं चरियं । दिक्खामहिमं परमं कारंति असेसनिवसहिया ॥६५॥ सकस्स अग्गमहिसी उ तहय वेसमणअग्गमहिसीओ। पूर्व कारति तीसे न तारिसे को णु पूइजा? ॥६६॥ कन्नासएहिं सत्तहि समनिया सुबयजपासंमि । निक्र्खता खायजसा गिण्हइ दुविहं च सा सिक्ख ॥६७॥ इगदीसं सिद्धगुणा झायंती जिणवरे य सुमरंती। पणविहसज्झायपरा बहुमागा सा मुणिजणंमि ॥६८॥ उल्लसियसिबज्झाणानलदहियअसेसकम्मसंताणा । पडिवोहिय भवियजणे सिद्धा सुमई अणंतगुणा ॥६९॥ इति हि सुमतिकन्यावृत्तमाकर्ण्य धन्याःl, श्रुतजिनमुनिसिद्धान् विश्वविश्वप्रसिद्धान् । भवजलनिधिसेतून्मोक्षहेतून् समस्तान् , प्रतिदिनमसपत्नं वंदितुं धत्त यत्नम् ॥७॥ इति सुमतिकन्याकथा ।। इत्युक्तं चत्वारो वंदनीया इति त्रयोदशं द्वारं, संप्रति 'सरणिजति चतुर्दशं द्वारं गाथाद्वितीयपादाढ़ेंनाहइह सुरा य सरणिज्जत्ति । इहशब्दः पूर्वद्वारे संयोजितोऽपि डमरुकमणिन्यायेनात्रापि संबध्यते, ततश्च इहेति संपूर्णचैत्यवंदनायां क्रियमाणायां सुराश्च मुर्यश्चेति 'पुरुषः स्त्रिय'त्येकशेपे सुरास्ते चात्र यक्षावाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः,नत्वहतः,तेषां प्राग्वंद| नीयत्वेनोक्तत्वाद् अनुशासकत्वात् स्मारकत्वाच,एते च किमित्याह-सरणिअत्ति,मरणीयास्तद्गुणानुचिंतनोत्कीर्तनादिनोपवृंहणीयाः, |॥३७०।।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy