________________
अधिकाराः
श्रीदे
नमुरजे अइ अरिहं लोग४सवपुरखपतमसिद्ध८ जो देवोर. चैत्यश्री
उजिंत १० चत्ता ११ वेयावच्चग १२ अहिगारपढमपया ॥ ३१ ॥ धर्म संघा-AL चारविधौ |
इह सर्वत्र पदैकदेशे पदसमुदाय उपचरितव्या,ततश्च नमोत्थुणं इति भावाहवंदनाख्यस्य प्रथमाधिकारस्य प्रथमं पदं,एवममान्यत्रापि यथायथं प्रयोज्यं, जे अ अईया सिद्धेति द्वितीयस्य २ अरिहंतचेझ्याणमिति तृतीयस्य३ लोगस्स उओअगरे इति चतु. ॥३५८॥
र्थस्य४ सबलोए अरिहंतत्ति पंचमस्य५ पुक्खरवरदीवेति पष्ठस्य६ तमतिमिरपडलेति सप्तमस्य सिद्धाणं वुद्धाणमित्यष्टमस्य८ जो देवाण वीति नवमस्य९उजिंतसेलसिहरे इति दशमस्य१०चत्वारि अट्ठदसेत्येकादशस्य११वेयावच्चगराणमिति द्वादशस्य१२,एतानि | किमित्याह-अधिकाराणां-प्रागुक्तशब्दार्थानां प्रथमपदानि,उल्लिंगनपदानीत्यर्थः३१॥ अत्र संप्रदायः-इह आसी रासीकयमणिरयणो । तामलित्तिनयरीए । इन्भो जिणदत्तमिहो भद्दा से पणइणी भद्दा ॥१॥ बहुओवाइयलद्धो पुचो एएसि घभदत्तुति । अहि-| गयकलाकलावो कमेण तरुणचमणुपत्तो ॥२॥ अह द? हीयमाणं नियविहवभरं दिणे दिणे इम्भो। पागलमच्छुन्च इमो सुविसाओ चिंतए चित्ते ॥३॥ किं मह पुबमवुन्भवदुक्कयकम्मेण अहव पुत्तस्स । एवं धणं पणस्सइ पडुपवणेणं व घिणपडलं ॥४॥ | सत्थमगुणियंपिव कह अणिसं मह. गलइ रायसंमाणो ?। मुणिमिव चरणविहणं कह नाढायंति सयणावि ॥५॥ किह परियणोऽवि | एसो पमेहिओविव घयंमि मइ विमुहो । धणभंसमिसेण विही किह किह मं नणु विडंबेही ॥६॥ इय चिंताउलियमणं जणयं दट्टुं । पयंपए बंभो। किं ताया ! दीसह मे घणकसिणमुहा निरुच्छाहा ? ॥७॥ इन्मोवि गग्गरगिरं वागरए बच्छ! इण्हि विहवभरो। नियसकाराइजुओ इकपइच्चिय महं नट्ठो ॥ ८॥ वाहप्पवाहधोइयवयणो बंभो भणेइ किं ताया! । मह पुब्बकुकम्मेणं उवडिओ
Wwwmi
CIANSINGaraun RepreneKUMMAR,
॥३५८॥