________________
श्रीदे० चैत्य० श्री
धर्म० संघाचारविधौ ||३५७॥
सच्चा || १ || पागयजणचयणेहिं मनसि मं अनयमप्प वा मुद्दे । सनयस्स इमंति भणित्तु खिवइ सकराउ तं दूरे || ४२ ॥ राजा- किं मुयसि इमं ? तुह किंतु होइ इय वीयवयइयारोवि । संसिअह य पयाओ नएण भंडारबड्डीवि ॥ ४३ ॥ यतः - अर्थात्रिवर्गनिष्पत्तिन्ययोपार्जितवर्द्धनात् । अधर्मानर्थशोकानां विपरीतात् समुद्भवः॥४४॥ तो सो अणक्खभरिओ उट्ठिय सगिहं गओ हओ तहआ । केणय पुन्वविराहियनरेण छुरियाइ लहिय छलं ।। ४५ ।। अट्टवसट्टो मरिउं तइए नरयंमि नारओ जाओ । तो भमिउं भूरिभवे कयाइ पाविहिर मुक्खपि ||४६|| अह ठवियावर सचिवो निवो करावेइ पवरजिणभवणे । तेसु अ अन्भुयभ्रुयं पूअं च महाविभूईए ॥ ४७ ॥ वंद तिदंडसुद्धं देवे पणदंडएहिं मिउदंडो । नियविसयंमि अमारिं तह रहजता पवते ||४८|| कयपवयणबहुमाणाण वोहिलाभं जिणाणवतो | साहम्मियवच्छलाई धम्मकम्माई कुणमाणो ।। ४९ ।। सुइरं पालिय रजं पर्जते गिण्डिऊण पव्वजं । पत्तो सुहम्मकप्पे तइयभवे सिवसुहं लहिही ||५०॥ एवं त्रिदंडविरतं शिवदंडकल्पं पः श्रीजिनं नमति दंडकपंचकेन । शीघ्रं विलंघ्य भवदंडमसाबदंडं, स्थानं प्रयाति गुणसागरभूमिभृद्वत् ॥ ५१ ॥ इति गुणसागरनृपतिकथा || इत्यमिहितं पणदंडेत्येकादशं द्वारं, सांप्रतं 'बार अहिगार' चि द्वादशं द्वारं गायो चरार्द्धनाह
दो इम दो दो पंच य अहिगारा बारस कमेण ॥ ३० ॥
पूर्वाद्धक्त इत्थशब्द इहापि संबध्यते, ततश्च इन्धति एषु दंड केष्वधिकाराः- स्तोतव्यविशेषविषयाः प्रस्तावविशेषा अधिक्रियते - समाश्रीयंते वंदनां कर्तुकामैरिति व्युत्पत्तेः, ते च द्वादश क्रमेण भवति, तत्र प्रणिपातदंडके द्वावधिकारौ, एकोऽई चैत्यस्तवदंडके, द्वौ नाम जिनस्तत्रदंडके, द्वौ श्रुतस्तवदंडके पंच सिद्धस्तवदंडके च, एतानेवाथ पदो लिंगनया दर्शयति
अधिकाराः
॥३५७॥