SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री धर्म० संघाचारविधौ ||३५७॥ सच्चा || १ || पागयजणचयणेहिं मनसि मं अनयमप्प वा मुद्दे । सनयस्स इमंति भणित्तु खिवइ सकराउ तं दूरे || ४२ ॥ राजा- किं मुयसि इमं ? तुह किंतु होइ इय वीयवयइयारोवि । संसिअह य पयाओ नएण भंडारबड्डीवि ॥ ४३ ॥ यतः - अर्थात्रिवर्गनिष्पत्तिन्ययोपार्जितवर्द्धनात् । अधर्मानर्थशोकानां विपरीतात् समुद्भवः॥४४॥ तो सो अणक्खभरिओ उट्ठिय सगिहं गओ हओ तहआ । केणय पुन्वविराहियनरेण छुरियाइ लहिय छलं ।। ४५ ।। अट्टवसट्टो मरिउं तइए नरयंमि नारओ जाओ । तो भमिउं भूरिभवे कयाइ पाविहिर मुक्खपि ||४६|| अह ठवियावर सचिवो निवो करावेइ पवरजिणभवणे । तेसु अ अन्भुयभ्रुयं पूअं च महाविभूईए ॥ ४७ ॥ वंद तिदंडसुद्धं देवे पणदंडएहिं मिउदंडो । नियविसयंमि अमारिं तह रहजता पवते ||४८|| कयपवयणबहुमाणाण वोहिलाभं जिणाणवतो | साहम्मियवच्छलाई धम्मकम्माई कुणमाणो ।। ४९ ।। सुइरं पालिय रजं पर्जते गिण्डिऊण पव्वजं । पत्तो सुहम्मकप्पे तइयभवे सिवसुहं लहिही ||५०॥ एवं त्रिदंडविरतं शिवदंडकल्पं पः श्रीजिनं नमति दंडकपंचकेन । शीघ्रं विलंघ्य भवदंडमसाबदंडं, स्थानं प्रयाति गुणसागरभूमिभृद्वत् ॥ ५१ ॥ इति गुणसागरनृपतिकथा || इत्यमिहितं पणदंडेत्येकादशं द्वारं, सांप्रतं 'बार अहिगार' चि द्वादशं द्वारं गायो चरार्द्धनाह दो इम दो दो पंच य अहिगारा बारस कमेण ॥ ३० ॥ पूर्वाद्धक्त इत्थशब्द इहापि संबध्यते, ततश्च इन्धति एषु दंड केष्वधिकाराः- स्तोतव्यविशेषविषयाः प्रस्तावविशेषा अधिक्रियते - समाश्रीयंते वंदनां कर्तुकामैरिति व्युत्पत्तेः, ते च द्वादश क्रमेण भवति, तत्र प्रणिपातदंडके द्वावधिकारौ, एकोऽई चैत्यस्तवदंडके, द्वौ नाम जिनस्तत्रदंडके, द्वौ श्रुतस्तवदंडके पंच सिद्धस्तवदंडके च, एतानेवाथ पदो लिंगनया दर्शयति अधिकाराः ॥३५७॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy