SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीदे.. कुणालकथा चैत्य श्रीधर्म संघापारविधी ॥३५०॥ बहुमाणुल्लसंतरोमंचो। मालत्थलमिलियकरो एवं थुणिउं समाढत्तो ॥४८॥ जय जय नाणदिवायर परोक्यारिकपञ्चल मुणिंद ! गुरुकरुणारससायर नमो नमो तुम्भ पायाणं ॥४९॥ दारिद्दअमुद्दसमृद्दमज्झनिवडंतजंतुपोयाणं । सकलकमलालयाणं नमो नमो तुम्म पायाणं ॥५०॥ सग्गापवग्गमग्गाणुलग्गजणसत्यवाहपायाणं । भवियावलंबणाणं नमो नमो तुम्भ पायाणं ॥५१॥ चकंकुसंकवरकलसकुलिसकमलाइलक्खणजुयाणं । असरणजणसरणाणं नमो नमो तुज्झ पायाणं ॥५२॥ इय थोउं सो गुरुणो गिहिधम्म गहिय सगिहमणुपत्तो। सम्बत्थवि नियरज्जे रहजचाओ पवने ॥५३॥ यदुक्तं निशीयचूर्णी-अवंतीजणवए उज्जेणी नयरी, अणुजाणे अणुयाई पुष्फारुहणाई उकिरणगाणि । पूर्व च चेइयाणं तेवि सरजेसु कारंति ॥१॥ अणुजाणं-रहजत्ता तेसु सो राया अणुजाई-भडचडगरसहिओ रहेण सह हिंडइ,रहेसु पुकारुहणं रेइ,अग्गओ य विविहफले खजगे कवडगवत्थमाई य उफिरणे करेइ, अनसिं च वेचइयघरठियाणं पूजं करेइ, तेऽवि रायाणो सरजेसु कारविति । जह सुमरिअ रंकत्तं सत्तागारा करावि तेण । जह बोहिया अणजा तहा निसीहाउ नेयव्वं ॥५४॥ जिणसासणं पभाविय सुइरं सुगुरूमु सुबहुमाणपरो । सो संपइनरनाहो जाओ वेमाणिएसु सुरो ॥५५॥ धम्मफलं पयडेउं भणियं संपइनादिवरचरियं । इहयं वनहिगारे पगयं तु कुणालकुमरेण ।। ५६ ॥ एवं कुणालस्य निशम्य वृत्तं, नमस्कृतीर्यापथिकादिवर्णान् । सात्वा सदोनाधिकदोषमुक्तान्, विधत्त शुद्ध जिनवंदनादि ॥१॥ इति कुणालकुमारकथा । इत्युक्तं 'वन्ना सोलसअसीआला १॥ इंगसीय सयं तु पयार सगनउई संपयाउ यति, अट्ठमनवमदसमेति द्वारत्रयं । संप्रति पणदंडेत्येकादशं द्वारं गाथापूर्वार्द्धनाढू पण दंडा सकत्थययनामसुयसिद्धत्थय इत्थं। INDIANHURMERICA ॥३५०॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy