________________
श्रीदे..
कुणालकथा
चैत्य श्रीधर्म संघापारविधी ॥३५०॥
बहुमाणुल्लसंतरोमंचो। मालत्थलमिलियकरो एवं थुणिउं समाढत्तो ॥४८॥ जय जय नाणदिवायर परोक्यारिकपञ्चल मुणिंद ! गुरुकरुणारससायर नमो नमो तुम्भ पायाणं ॥४९॥ दारिद्दअमुद्दसमृद्दमज्झनिवडंतजंतुपोयाणं । सकलकमलालयाणं नमो नमो तुम्म पायाणं ॥५०॥ सग्गापवग्गमग्गाणुलग्गजणसत्यवाहपायाणं । भवियावलंबणाणं नमो नमो तुम्भ पायाणं ॥५१॥ चकंकुसंकवरकलसकुलिसकमलाइलक्खणजुयाणं । असरणजणसरणाणं नमो नमो तुज्झ पायाणं ॥५२॥ इय थोउं सो गुरुणो गिहिधम्म गहिय सगिहमणुपत्तो। सम्बत्थवि नियरज्जे रहजचाओ पवने ॥५३॥ यदुक्तं निशीयचूर्णी-अवंतीजणवए उज्जेणी नयरी, अणुजाणे अणुयाई पुष्फारुहणाई उकिरणगाणि । पूर्व च चेइयाणं तेवि सरजेसु कारंति ॥१॥ अणुजाणं-रहजत्ता तेसु सो राया अणुजाई-भडचडगरसहिओ रहेण सह हिंडइ,रहेसु पुकारुहणं रेइ,अग्गओ य विविहफले खजगे कवडगवत्थमाई य उफिरणे करेइ, अनसिं च वेचइयघरठियाणं पूजं करेइ, तेऽवि रायाणो सरजेसु कारविति । जह सुमरिअ रंकत्तं सत्तागारा करावि तेण । जह बोहिया अणजा तहा निसीहाउ नेयव्वं ॥५४॥ जिणसासणं पभाविय सुइरं सुगुरूमु सुबहुमाणपरो । सो संपइनरनाहो जाओ वेमाणिएसु सुरो ॥५५॥ धम्मफलं पयडेउं भणियं संपइनादिवरचरियं । इहयं वनहिगारे पगयं तु कुणालकुमरेण ।। ५६ ॥ एवं कुणालस्य निशम्य वृत्तं, नमस्कृतीर्यापथिकादिवर्णान् । सात्वा सदोनाधिकदोषमुक्तान्, विधत्त शुद्ध जिनवंदनादि ॥१॥ इति कुणालकुमारकथा । इत्युक्तं 'वन्ना सोलसअसीआला १॥ इंगसीय सयं तु पयार सगनउई संपयाउ यति, अट्ठमनवमदसमेति द्वारत्रयं । संप्रति पणदंडेत्येकादशं द्वारं गाथापूर्वार्द्धनाढू
पण दंडा सकत्थययनामसुयसिद्धत्थय इत्थं।
INDIANHURMERICA
॥३५०॥