SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ गुणसागर W श्रीदे. दंडका:-प्रागुक्त शब्दार्थाः, ते च पंचात्र चैत्यवंदनायो गुणसागरनृपतिवत् सत्यापनीयाः। तत्र प्रथमो दंडकः शक्रस्तवः। चैत्यश्री-D)/ नमोन्युणमित्यादि सव्वे तिविहेण बंदामीत्येतदंतः, यतश्चैत्यवंदनाचूपर्णावतत्सर्व व्याख्याय भणितं 'एवं पणिवायदंडगं कथा धर्मसंघा- मणिचा तओ पंचंगपणिवायं करेइत्ति, द्वितीयः चैत्यस्तवः अरिहंतचेइयाणमित्यादिः, तृतीयो नामस्तवः लोगस्स उजोअगरे | चारविधी इत्यादिः ३ चतुर्थः श्रुतस्तवः पुक्खरवरदीवेत्यादिः४ पंचमस्तु दंडकः सिद्धस्तवरूपः,सिद्धाणं वुद्धाणमित्यादिः यावत् अप्पाणं ॥३५१॥ वोसिरामीत्येतत्पर्यतः,तथा श्रीहरिभद्रसूरिपूज्यललितविस्तरायामेतदंतं व्याख्याय भणितं यथा 'व्याख्यातं सिद्धेश्य इत्यादि सूत्र'मिति । अथ गुणसागरनृपकथा-परदंडो वरदंडइ गोरक्खपरो य अस्थि रणवीरो। इह गोवालो गोवालउच्च नयरंमि | वीरपुरे ॥१॥ तस्स गुणसायरो सायरुब आसी सुओ सुसत्तजुओ। तस्स य मित्तो धरणो मइसागरमंतिवरपुत्तो ।।२।। कइयाइ रायवाडीइ अगओ सहसुयाइपरिवारो । पिच्छइ गुणधरमुणिं राया कुमुमागरुजाणे ॥३॥ उत्तरिय करिवरा तो विणएण मुणीसरं नमइ निवई । परउवयारिकमई मुणीवि इय देसणं कुणइ ॥ ४॥ “जं इह जियाण जायइ मणोरम रूवरिद्धिमाईयं । तं धम्मफलं नूर्ण विवरीयं पुण अहम्मस्स ॥५॥ धम्माभासेहिं समाउलंमि लोए जहट्ठि धम्मं । आसनमाविभद्दा विरलच्चिय केइ जाणंति ॥६॥ विरलाणवि ते विरला धम्मपिसेसं पियाणिउं सम्मं । जह भणियं तं तह कुणंति जे देहनिरवेखं ॥७॥ सो पुण धम्मो पंचमपुरिससमो इह अणोवमो नेओ । राजा भयवं! को सो पंचमपुरिसोवमो धम्मो ॥८॥ मुनिः-नरवर जह वीयंगे भणि वीरेण गोअमाईणं । पंचमपुरिगसरूवं तहेगचित्तो निसामेहि ॥९॥ तथाहि-से जहानामए पुक्खरिणी सिया पहुउदया बहुसेया बहुपुक्खला लट्टा पुंडरीगिणी पासाईया दरिसणिजा अभिरूवा पडिरूवा ९, तीसे णं पुक्खरिणीए तत्थRI||॥३५१॥ ( 1 Halna
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy