________________
श्रीदे
HE
mam
-
तथा 'चत्तारि अदसें त्यादि, 'परमनिटिअट्ठत्ति परमार्थेन, न तु कल्पनामात्रेण, निष्ठिता अर्था येषां ते तथा,शेष अष्टापदत्वनीच व्यवं, अत्रापि संप्रदाय:
स्तुतिः पासवाना चंपायां प्रस्थितं वीरं, नत्वाऽऽपृष्ठ्य सगौतमौ । साधू शालमहाशालौ, पृष्ठचंपां समैयतुः॥१॥ स्वस्रीयो राट् तयोस्तत्र,
श्रीगौतमः चारविषौ
पितम्यां सह गागलिः । यशोमतीपीठरकामिधाभ्यां व्रतमाददे ॥१॥ आगच्छतां ततः शालादीनां प्रभुपदान्तिके । केवलज्ञा॥३३॥
नमुत्पेदे, पंचानामपि वर्मनि ॥४॥ गौतमोऽपि जिनप्रान्ते, ययौ यावद् ववंदिषुः। प्रचेलुस्तेऽथ शालाद्यास्तावत् केवलिपर्षदि ॥४॥ ततस्तान् गौतमोऽवादीन, वन्दवं किं न भो विभुम् । स्वाम्यूचे केवलज्ञानभाजो माऽऽशातयतकान् ।।५।। श्रुत्वेति गौतमेनते, क्षमयांचक्रिरे ततः। शुश्रुवे प्राग जिनाख्यातमर्थमेवं जनोब्रुवन् ॥६॥ यो भूमिगोचरो देवान् ,वंदेताटापदाचले । केवलज्ञानमासाद्य, सः सिध्येत् तत्र जन्मनि ॥७॥ चक्रे मनोरथं यावद् , गौत्मस्तावदर्हता । आदिष्टोऽष्टापदे देवानंतु लम्धिनिघे ! बज ॥८॥ सोऽचालीदथ तन्नत्यै, श्रुत्वा तत् जनवार्चया । मुक्तीच्छवोऽचलंस्तत्र, कौडिन्याद्यास्तपस्विनः ॥९॥ तत्र पश्चशतीयुक्तः, कौडिन्याख्यश्चतुर्थकृत् । आमूलफलाहारः, प्रथमा मेखलां ययौ ॥१०॥ दिनः कलापतिः पष्ठभोजी पंचशतीयुतः। शुद्धमूलफलाहारी, द्वितीयामारुरोह सः॥११॥ सेवालीत्यष्टमासेवी,शुष्कसेवालमोजकः। सोऽपि तावत्परीवारोऽध्यारुरोह तृतीवकाम् ॥१२॥ तर्ध्वमक्षमा गंतुं,ते निरीक्ष्याथ गौतमम् । दध्युः स्थूलघियः स्थूलः, कथमेपोधिरोक्ष्यति ॥ १३ ॥ सूर्यस्यांशून समाश्रित्य, | तेषामुत्पश्यतामपि । स गरुत्मानिवोडीय, ययौ मंक्षु गिरेः शिरः ॥१४॥ गौतमस्येति शक्या ते, विस्मिता इत्यचिंतयन् । अस्य ।। शिष्या भविष्यामः,प्रत्यायाते महात्मनः॥१२॥ गौतमोऽथ चतुर, चैत्ये दक्षिणदिस्थितान् । शंभवादीन जिनांस्तत्र,चतुरश्चतुरोऽन
॥३३॥