SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीदे स्तुतिः धर्म संघाचारविधौ । ॥३३९॥ मत् ॥१६॥ प्रत्यगाशास्थितानष्टौ,सुपाङदीन जिनांस्ततः। ततोऽप्युत्तरदिक्संस्थान ,धर्मादींच दशार्हतः॥१७॥ ततः पूर्वदिशासीन अष्टापदनामेयमजितं तथा। मानवर्णयुतामेवं,चतुर्विंशतिमहंतः||१८|| ववंदे विधिवबंदारकवृंदाभिवंदितान् । इंद्रभूतिर्दिनं सर्व,ततः सायं । विनिर्ययौ ॥१९॥ सोऽथ पृथ्वीशिलापट्टे, निपसाद विशारदः । कुवेरोऽथ तदागत्य, तं वंदित्वा निपेदिवान ॥२०॥ तस्याने गौत- 1.श्रीगौतमः मोऽत्युग्राननगारगुणान् जगौ । शंकाहत् पुंडरीकारूयं, तथाऽध्ययनमुत्तमम् ॥ २१ ॥ ततः सामानिको दधे, सहस्रार्द्धमितं सुरः । सम्यक्त्वं च क्रमात् सोऽभूद्, वज्रोऽत्यो दशपूर्विणाम् ॥२२॥ द्वितीयेऽट्वि जिनानत्वाऽवतरवथ गौतमः। विज्ञप्तस्तापसैक्क्या,देहि दीक्षां मुनीश्वर ! ॥२३॥ दीक्षितास्तेन ते तसादुत्तेरुः पर्वतादथ । केवलज्ञानमापुश्च,तद्दिने शुभभावतः।।२४|| गौतमस्तु जिने वीरे, निर्वृत्ते प्राप केवलम् । तदेवं गौतमेनेत्थं, चतुराया जिना नताः॥२५॥ एषोऽष्टापदादितीर्थवंदनाख्य एकादशोऽधिकारः। एवमेतत् पठित्वोपचितपुण्यसंमार उचितेप्नौचित्यप्रणिधानपुरस्सरा प्रवृत्तिरितिज्ञापनार्थमाह-'वेयावश्चगराण'मित्यादि, वैयावृत्यकराणां-प्रवचनार्थ व्यापृतभावानां गोमुखचक्रेश्वरीप्रभृतियक्षांचादीनां शांतिकराणांक्षुद्रोपद्ररेषु सम्यग्दृष्टीनां सामान्येनान्येषामपि समाधिकराणां स्वपरयोर्मानसादिदुःखामात्रकरणार्थ,स्वभावोऽयमेवैषामिति वृद्धाः, तेषां संबंधिनं सप्तम्यर्थे एतद्विषय एतान् वाऽऽश्रित्य करोमि कायोत्सर्ग, अत्र च वंदनादिप्रत्ययमित्यादि न पठ्यते, तेषामविरत्वात् , सामान्यप्रवृत्तेरित्यमेव त भाववृद्धरुपकारदर्शनात् ,वचनप्रामाण्यात् ,अन्यत्रोच्छ्रसितेनेत्यादि तु पूर्ववत् , स्तुतिश्च नवरं वैयावृत्यकराणां, अथ बृहद्भाप्यंपारियकाउस्सग्गो परमिट्टीणं च कयनमुकारो। वेयावच्चगराणं देइ थुई जक्खपमुहाणं ॥१॥ (७८८) संविग्गमावियभणो | (अलमत्थ पसंगणं) वंदिय सनिहियचेइयाणेवं । अवसेसचेइयाणं वंदणपणिहाणकरणथं ॥२॥(८३४) पुत्रविहाणेण पुगो भणिउं ॥३३९॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy