________________
चैत्य श्रीधर्म संघा
चारविधौ |
॥३३॥
जिणसंनिगासं तरियं सो मेसणहाए ॥७॥ आमलकीकीलाए कीलइ कुमरहिं सह पहवि तया। स कुणइ कमिणभुयंग फडाकरालं महावीरसिहरिसिहरे ॥८॥ कुमरेसु मीयतत्थेमु अहपह पहसिय गहिय तं सप्पं । रज्जु व सिविय खिप्पं आरूढइ रविव्व पुखतरे ॥९॥ नामकृतिः जो चडइ पदममिह सो वाहइ सक्वेवि इय पणाओ य । जा वाहइ ते कुमरे ता कुणइ सुरो कुमरख्वं ॥१०॥ तो पिडिगेण पहुणा करालवेयालकालरूवधरो। वड्तो स सुरो हणिय मुट्टिणा वामणो विहिओ ॥११॥ इय सक्कसंसियं सो पहुमन दटु पयडियसरूवो । तमिहामि महावीरोति कित्ति नमिय सम्गमित्रो ॥ १२॥
अथ परोपकारात्मभाववद्धये च स्वामिन एव नमस्कारफलप्रदर्शनायाह-'इकोवी'त्यादि,एकोपि,आसतां बहवः, नमस्कारो, द्रव्यभावसंकोचमयत्वात् ,क्रियमाणः सन्निति शेपः,कस्मै ?-'जिनवरवृपभाय' जिना:-श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषमा-तीर्थकरनामकर्मोदयादुत्तमस्तस्मै, स च ऋपभादिरपि भवतीत्याह-वर्द्धमानाय-अपश्चिमतीर्थकराय, किं?-संसरणं संसार:तिर्यगूनरनारकामरभवानुभवः स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वात् सागर इव संसारसागरस्तस्मात् वारयति-पारं नयति, की-नरं वा नारी वा, नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थ, नारीग्रहणं तासामपि तद्भव एव मुक्तिगमनज्ञापनार्थ, अयमत्र माव:-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूतस्य भावचरणरूपशुमाध्यवसायस्य हेतुर्भवति यादृशान थेणिमवाप्य निस्तरति भवोदधिं, अतः कार्य कारणोपचारात् एवमुच्यते । एप वीरस्तुतिनामा नवमोऽधिकारः । अथ 'एएवि तिन्नि सिलोगा भन्नति य सेमया जहिच्छिए' इत्यावश्यकर्णिवचनादन्यदपि पठ्यते, | यथा 'उजितसेलसिहरे' इत्यादि, कंठ्या,नवरं निसी हियत्ति मोक्षः, तदुक्तमाचारांगचूर्णी-'निसीहियति निवाणं, जहा उजिंत
HO॥३३॥
M
INS
Mom