SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Pre चैत्य श्रीधर्म संघाचारविधी ॥३३३॥ वेपः, प्रत्येकस्वयंयुद्धयोधिप्रत्ययभावाभावबोधि १ कल्प३वर्जितनवधाचोलपट्टमात्रकरहितद्वादशोपपिर पूर्वभवाघीतथुतनियमानियम ३ देवतागुरुदत्तलिंगकृतो विशेषः, बुधैः-आचार्योंधिताः संतो ये सिद्धास्ते बुद्धबोधितसिद्धाः, प्रत्येकबुद्धाः पुंल्लिंग एव, जिनाः स्त्रीलिंगेऽपि, शेषास्तु नपुंसकेऽपि,एप सिद्धस्तुतिनामाष्टमोऽधिकारः। अथ आसनोपकारित्वाद् वर्तमानतीर्थाधिपति श्रीवीर | स्तुवन्नाह-'जो देवाणवि' इत्यादि, यो भगवान् देवानामपि-भुवनपत्यादीनांन मनुष्याणामेवेत्यप्यर्थः,देवः-पूज्यः,अत एवाह'जं देवा पंजली' इत्यादि,प्रांजलयो-विनयरचितकरसंपुटा नमस्यंति,एवं शक्रायोऽपि स्यादित्याह-तं त्रिभुवनख्यातमहिवं देवदेवैः-शक्राद्यैः महितं-पूजितं, शिरसा-उत्तमांगेन, आदरप्रदर्शनार्थमिदं, महावीरं भगवन्तं,यद्वा देवदेवं-अधिकं देवं देवाधिदेवमित्यर्थः, स्तुमच-"बाल्ये जयेच्छुलघुयानपणायमानः, क्रीडन् सुरैथुतिसमेत इति स्तुतो यः। देव ! त्वमेव भगवन्नसि देवदेवो, देनाधिदेवमुदुशंति भवंतमेव ॥१॥" शिरसा-उत्तमांगेन,आदरप्रदर्शनार्थमिदं,महावीरं-भयानकमटैरप्यक्षोभ्यतयेत्यमरकतनामानं___ अत्र संप्रदायः-अह ऊणअट्ठवासस्स भगवओ सुखराण मज्झमि। संतगुणुक्त्तिणय करेइ सको सुहंमाए ॥१॥ बालो अबालभावो अवालपरकमो महावीरो। नहु सक्का मेसेउं देवेहि सईदएहिपि ॥२॥ तं वयणं सोऊणं अह एगसुरो असदहतोय। भणई निसु|णेह अमरा! केरिसमिह साहए सामी? ॥३॥ मर्त्यः कोऽपि समस्ति मांसनयनो नद्धांगभूतुमिः, सच्चं तस्य तु देवतामिरपि चाचाल्यं किमप्यद्भुतम् । अश्रद्धयमिदं सुधर्मणि सभापीठे बुवाणः स्वयं,गीर्वाणाधिपतिन कस्य कुरुते सक्रोधबोधं मनः ॥४॥ किंच-सर्वत्रोक्तिश्च युक्तिव,वस्तुतवानपेक्षिणी । प्राणाः प्रभुत्वं संपत्तिः,प्रथने खलु निश्रिताः॥५॥ अहवा-खजइ जंवा तं वा जंपिअइज मणस्स पडिहाइ । किअइ जंवा तं वा पहुत्तणं तेण रमणीयं ॥६॥ ता तं लहु मेरोउं इहागयं मं निएह इय भगिउं । एइ ॥३३
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy