________________
श्रीदे चैत्यश्री
|सिद्धस्तवः
धर्म० संघा.
चारविधौ | ॥३३२॥
यावत् , अर्थः प्राग्वत् , नवरं श्रुतस्येति प्रवचनस्य-सामायिकादिचतुर्दशपूर्वपर्यतस्य भगवतः-समग्रैश्वर्यादियुक्तस्य, स्तुतिश्चात्र श्रुतस्य दातव्या ॥ एवं श्रुतस्तवाख्यः सप्तमोऽधिकारश्चतुर्थो दंडकः। ततश्चानुष्ठानपरंपराफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति-'सिद्धाणं वुद्धाणं' इत्यादि, सिध्यति स्म सिद्धाः ये येन गुणेन निष्पन्ना:-परिनिष्ठिताः सिद्धौदनवत , न पुनः साधनीया इत्यर्थः,तेभ्यो नमः इति योगः,ते च सामान्यतः कादिसिद्धा अपि भवंति,यथोक्तं-कम्मे१ सिप्पे य२ विजाए३, | मंते जोगे य४ आगमे६। अत्थ७ जत्ता८ अभिप्पाए९ तवे१० कम्मक्खए इअ ११ ॥१।। अत्रोदाहरणानि-सज्झगिरिसिद्ध १ कोकासर खवुड ३ थंभनमि४ अजसमियगुरू५ । गोयम६ मंमण ७ बुड़िय ८ अभए १ दढपहारि१० मरुदेवा ११ ॥१॥ अथ कादिसिद्धव्यपोहेन कर्मक्षयसिद्धप्रतिपच्यर्थमाह-'बुद्धेभ्यो' ज्ञाततत्त्वेभ्यः, बुद्धत्वानंतरं कर्मक्षयं कृत्वा सिद्धेभ्य इत्यर्थः, 'पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गतास्तेभ्यः, 'परंपरागतेभ्यः परंपरया-चतुर्दशगुणस्थानक्रमारोहरूपया यद्वा कथंचित कर्मक्षयोपशमादेः सम्यग्दर्शनं ततो ज्ञानं ततश्चारित्रमित्येवंभूतया गता-मुक्तिस्थान प्राप्ताःलोकाग्रं-सिद्धिक्षेत्रं उप-सामीप्येन तदपरामित्रदेशतया सर्वकर्मक्षयपूर्व गतास्तेभ्यः,'इह लाउन्ध असंगा एरंडफलं व बंधणच्छेया । सरमिव पुन्चपओगा गइपरिणामाउ धूमंत्र ॥१॥ सिद्धो गच्छइ उडूं जा लोयग्गमिगसमयमविरुद्धं । लोयग्गाओ परं पुण नय जाइ उवग्गहा
मावा ॥२॥ तहजोगपओयाणं अभावओ नवियं गच्छइ तिरिच्छं। गंउरवविगमाओ असंगभावओ नेव हिडंपि॥३॥ नमोऽस्तु सदा | सर्वसाध्यं सिद्धं येषां ते सर्वसिद्धास्तेभ्यः, यद्वा तीर्थसिद्धादिपंचदशभेदेभ्यः, तथाहि-जिण १ अजिण २ तित्थ३ऽतित्था४ गिहि ५ अब ६ सलिंग थी८ नर९नपुंसा १० । पत्तेय ११ सयंवुद्धा १२ बुद्धबोहि १३ इग १४ अणेगा१५॥१॥" खलिंग-साधु
AIRMIllummaNalandan
H
॥३३२॥