SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥३३५॥ सेलसिहरे', अधात्र वृद्धसंप्रदायागतं किमप्युच्यते आसी गयपुरनगरे अणेगकोडीमरो घणो गिट्टी । जिणसमये लद्धट्टो गहियट्टो पुच्छियट्ठो य ॥ १ ॥ सो कइयावि निसाए जागरमाणो इमं विचिते । पुत्रकयकयवसओ पत्तं मे मणुयजम्भमिपं ॥ २ ॥ तत्थवि आरियखितं जाईकुलरूवविहवसं भारो। रोरेण निहाणंपित्र लद्धो सिरिवीर जिणथम्भो ||३|| किंतु घरघरिणिपुरुषउर निवइसयणाइकज्जवग्गेण । न मए सईपि नमिओ रिसहजिणो विमलगिरिसिहरे ||४|| तह गिरिना गिरिवरे जायवकुलविमलन यलमयंको । सिरिनेमिजिणवरिंदों वंदिओ पूइओ नेव ||५|| इय चितिय विन्नविउँ निवई कारेवि घोगणं नपरे । बहुगा मागर नगराइएहिं मेलेवि बहू संधे || ६ || सिरिवीरनाहपडिमालंकियदेवालयं अणुत्रयंते । पुरओ पयट्टमागहमंडलगित कित्तिभरी ||७|| महया विच्छद्वेगं नारीगणगिजमाणमंगलो । संघजुओ धणसिट्टी विणिग्गओ हत्थिणपुरीओ ||८|| ठाणे२ महया इडीए चेहयाई पूर्यतो । गामागरनगराइमु मुणिकमकमलं पणिवयंतो ॥ १० ॥ साहम्मि अवच्छलं कुणमाणो भत्तिनिभरो धणियं । दाणं दितो दुत्थिजणाण करुणाइ अनियाणं ॥ १ ॥ सहजउदारगुणेणं मणोरहे मग्गणाण पूरंतो । सव्वस्सवि बहुमाणं जणयंतो उचियवित्तीए ॥ १२ ॥ दंसणविमुद्धिजणगं कुणमाणो पवयंणुनई परमं । पचो सुदंसुहेणं कमसो सितुञ्जसेलंमि ॥ १३ ॥ तत्थ जुगाइ जिणंदं वंदिय पूइय महाविभूईए । अट्टाहियं व काउं पत्तो उजितसेलंमि ॥१४॥ अह तत्थ मुत्तु वाहणमाई धित्तूण सहसामरिंग | आरुहिउं उजिते पत्तो सिरिनेमिजिणभवणं || १४ || जयजयवं भणतो नम्मज्झे पविसिओ सपरिवारो । अइउकंठियहियओ पसारियच्छो नियइ नेमिं ||१५|| तो तंपि पयाहिणिउं भत्तिभरुल्लसियबहलरोमंचो । पणमितु सुरहिमलिलेण ष्टविय भत्तीइ नेमिजिणं ॥ १६ ॥ गोसीमचंद णेणं सरसेणं मुरहिणा विलिंपित्ता । मणिकण्यभूसणेहिं भूमित्ता उज्जयंते ध नश्रेष्ठीकथा ॥३३५||
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy