SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ चतुर्विश श्रीदे० चैत्यश्री धर्म० संघाचारविधौ ॥३२५॥ SHRISHAIRATISHTHARTHIAnants, LANDSHA । २२ सर्वभावान् पश्यतीति निरुतात्पार्थः, गर्भस्थेऽस्मिन् माता शयनीयस्था निशि तमसि सर्पमपश्यदिति पार्श्वः,उत्पत्तेरारभ्य ज्ञानादिमिरमिवर्द्धत इति वर्द्धमानः, गर्भस्थेऽस्मिन् ज्ञातकुलं धनधान्यादिभिवृद्धि गतमिति वर्द्धमानः२४,एवं कीर्तयित्वा चित्त | तिस्तवः |शुद्धये प्रणिधानमाह-'एच'मित्यादि,एवं-पूर्वोक्तप्रकारेण मयाऽभिष्दुता-आमिमुख्यतः स्तुताः सादरमितिमावः, किंविशिष्टाःविधूतरजोमलाः, बध्यमानं बद्धं ऐर्यापथं वा कर्म रजः, पूर्वबद्धं निकाचितं सांपरायिकं वा मलं,ते विधूते-अपनीते यैस्ते विधूतरजोमलाः, अत एव प्रक्षीणजरामरणाः,कारणभावात् , चतुर्विंशतिरपि जिनवराः, अपिशब्दः प्रागवत , जिनवरा:-श्रुतादिजिनेभ्यः वरा:-प्रकृष्टास्तीर्थकरा मे-मम प्रसीदंतु-प्रसादपरा भवंतु । यद्यप्येते वीतरागादित्वान्न प्रसीदंति तथापि तानचित्यमाहात्म्योपेतान् | चिंतामण्यादीनिव मनःशुद्ध्याऽऽराधयन्नभीष्टफलमवाप्नोति, तथा 'कित्तिये' त्यादि, कीचिंता:-खनाममिः प्रोक्ताः वंदितावागमनोमिः स्तुताः महिता:-पुष्पादिभिः पूजिता, महयत्ति या पाठः, अत्र मयका-मया, क एते इत्याह-य इति प्रत्यक्षा एते| ऋषमाधा लोकस्य-प्राणिवर्गस्य कर्ममलाभावेनोचमा:-प्रकृया उच्छिन्नतमसो वा सिद्धा:-निष्ठितार्थाः अरोगस्य भाव आरोग्यंसिद्धत्वं तस्मै बोधिलाभ:-अहद्धर्मावाप्तिः आरोग्यवोधिलाभस्तं, स चानिदानो मोक्षायेत्यतस्तदर्थमाह-'समाधिवरं, समाधिःपरमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, सोऽप्यनेकधा तारतम्येनात उचम-सर्वोत्कृष्ट ददत, भावसमाधिगुणाविर्भावकं जिनदचाख्यानकं, तथाहि छमस्थ एकदा वीरो, वैशाल्यामाययौ बहिः । तस्थौ प्रतिमया देवकुले काले घनागमे ॥१॥ तत्रासीत् परमश्राद्धो, जिनदत्ताभिधः सुधीः । च्युतः श्रेष्ठिपदाजीर्णश्रेष्ठित्वेन स विश्रुतः ॥२॥ वीरं संवीक्ष्य वंदित्वा, कृत्वोपास्ति चिराद् गृहम् । आगा-I71 ॥३२५॥ IPHONINHIndiNSUITAL IRANI Time aatun
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy