SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्रीधर्म० संघाचारविधौ ॥३२४॥ ऽस्मिन् माता दानादिधर्म्मपरा जातेति धर्म्मः १५, शांत्यात्मकत्वात्तत्कर्तृत्वाद्वा शांतिः अस्मिन् गर्भस्थे पूर्वोत्पन्नाशिवस्य शांतिर्जातेति शांतिः १६ को- पृथिव्यां स्थितवानिति निरुक्तात् कुंथुस्तूपं दृष्टवतीति कुंथुः १७ 'सर्वो नाम महासचः कुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १॥ इत्यरः, गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इत्यरः १८ परीपहादिमलजयान्मलिः, आर्पत्वादिकारः, गर्भस्थेऽस्मिन् मातुः सर्व्वर्तुककुसुममालाशयनीये दोहदों देवतया पूरित इति मल्लिः १९ मन्यते जगतस्त्रिकालावस्थामिति मुनिः सुष्ठु व्रतान्यस्येति सुत्रतः, सुनिश्वासौ सुत्रतथेति मुनिसुव्रतः, गर्भस्थेऽस्मिन् माता मुनिरिव सुव्रता जातेति मुनिसुव्रतः२० परिषहादिनामनान्नमिः, जन्ममहेऽस्मिन् प्रत्यंतनृपैरवरुद्धे नगरे भगवत्पुण्यशक्तिप्रेरितां प्राकारो परिस्थितां भगवन्मातरमवलोक्य ते वैरिनृपाः प्रणता इति नमिः २१, तथा च वृहद्भाष्यम् - " मिहिलाएं नयरीए विजयनविंदस्स मंदिरे सोउं । विबुनिवहिं विहियं सुयजंममहामहं रम्मं ॥ | १ || ईसामच्छरगरुयचणेण आगामिपरिभवभयाओं । रुद्धा पञ्चतिय पत्थिवेहिं तुरियं पुरी मिहिला ||३|| पट्टिय ( चंचल) चिचे लोए विजयनरिंदमि वाउलीभूए । मूढंमि मंतिवग्गे अइघोरे कोट्टरोहंमि ॥३॥ चितइ वप्पादेवी सुरवइमहियस्स मज्झतगयस्स । मज्झण्हदिणयरस्स व तेयं विसर्हति कह रिउणो ? || ४ || तम्हा दंसेमि इमं गोसे सव्वेसि दुट्टराईणं । पणमंति पलायंति य सयराहं जेण सव्वेऽवि ||५|| मग्गाणुस।रिपरिणामियाए बुद्धीए भाविउं एवं । उच्छंगधरियबाला सूरुदए सालमारूढा ||६|| दट्टूण जिणवरिंदं रायाणो माणमच्छरविउत्ता पणमंति विणयसारं सेवगभावं पवनति ||७|| जं पणया वेरिनिवा दंसियमिचे जिणंमि तेण नमी । इय नामं एगवीसमजिणस्स विहियं विजयरन्ना ||८||" अरिष्ठस्य - दुरिवस्य नेमिः - चक्रधारेवेत्यरिष्टनेमिः गर्भस्थेऽस्मिन् माता महानरिष्ठरत्नमय उत्पतन्नेमिर्दृष्ट इत्यरिष्टनेमिः, अकारोऽत्र पश्चिमादिशब्दवत् चतुर्विंशतिस्तवः ॥३२४||
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy