SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चतुर्विंशतिस्तवः चैत्य श्री धर्म० संघा चारविधी ॥३२३॥ सुमई कयं नामं ॥१०॥ निष्पकतामाश्रित्य पद्यस्येव प्रभाऽस्येति पद्मप्रभः,गर्भस्थे प्रभोर्मातुः पयशयनदोहदो देवतया पूरित इति पद्मवर्णश्चेति पद्मप्रभः६ शोभनानि पार्शनि अस्येति सुपार्श्वः गर्भस्थेऽसिन माताऽपि सुपार्था जातेति सुपार्श्वः७ चंद्रवत् सौम्या प्रभाऽस्येति चंद्रप्रमः, गर्भस्थेऽस्मिन् मातुश्चंद्रपानदोहदोऽभूदिति चंद्रप्रभः८ शोभनो विधिरस्येति सुविधिः गर्भस्थेऽस्मिन् मातापि सर्वविधिषु कुशला जातेति सुविधिः९ समस्तसचानामांतरतापोपशमकत्वात् शीतलः गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो राज्ञीकरस्पर्शादेवोपशांत इति शीतलः१० विश्वस्यापि श्रेयान् हितकर इति श्रेयांसः गर्भस्थेऽस्मिन् केनाप्यनाक्रांतपूर्वा देवताधिष्ठिता शय्या जनन्या आक्रांता श्रेयश्च जातमिति श्रेयांसः ११ वसवो-देवविशेपास्तेां पूज्यो वसुपूज्या, स एव वासुपूज्यः, गर्भस्थेऽस्मिन् वसूनि-रत्नानि तैरभीक्ष्णं वासयो राजकुलं पूजितवान् वसुपूज्यस्य गोत्रापत्यमिति वा वासुपूज्य:१२ विमलानि ज्ञानादीन्यस्येति विगतमलो वा गर्भस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति विमल:१३ __ अत्र संप्रदाया-पइमरणमि सवत्तीदुगस्स कयवम्मनिवपुरो जाए। पुत्तग्गहणविवाए सामादेवीइ तं नाउं ॥१॥ आणाविय सहमज्झे पुत्तस्सद्धे दवाविउ सुत्तं । आणावह करवत्तं ता जणणी भणइ किमिणति ।।२।। देवी जंपइ दाहं पुत्तं वित्तं च णे दुहा काउं। पडिवनममायाए मायाए जंपियं देवि! ॥३॥ मा माऽऽणवेसु देवि! एवं पुत्तपि वित्तमेयाए । अप्पेह मज्झ पुत्तं जीवंतं जेण पिच्छामि | ॥४ा तो विमलनियमईए सामा नाऊण तासि परमत्थं । छिंदइ तं ववहारं पुव्वुत्तकमेण नीसेसं.६एवं विमलं बुद्धिं कयमनराहिवेण नाऊण । एसो गब्भपभावो सुयस्स विमलो कयं नामं ॥७॥ अनंतकाशजयादनंतानि वा ज्ञानादीन्यस्येति अनंतः गर्भस्थेऽस्मिन् मात्रा रत्नखचितमनंत महत्प्रमाणं दाम खमे दृष्टमित्यनंतः १४ दुर्गती पतंतं सचसंघातं धारयतीति धर्मः, गर्भस्थे PRIMARTHATARISAPravel IICHRISTIANISHTABPMA MeeNNE ॥३२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy