________________
श्रीदे० चैत्य० श्री. धर्म० संघाचारविधौ
॥३२२ ॥
वृषेण धर्मेण वा भातीति वृषभः, वर्षति - सिञ्चति वा देशनाजलेन दुःखाग्निना दग्धं जगदिति वृषभः, यद्वा ऋपति-गच्छति परमपदमिति ऋषभः, एवं सर्वेऽप्यहंतो वृषभाः प्रथमजिने को विशेषः १, उच्यते, ऊर्वोरन्योऽन्याभिमुखधवलवृपभयुगललाञ्छनत्वात् मातुश्चतुर्दशस्वमेषु पूर्व्वं वृपभदर्शनाच वृपभः १ एवं सर्वेष्वपि भावनीयं तत्र परीपहादिमिरजित इत्यजितः गर्भस्थेन्ि जननी द्यूते राज्ञा न जितेत्यजितः २ संभवन्ति चतुस्त्रिंशदतिशया अस्मिन्निति शं सुखं भवत्यस्मिन् श्रुते वेति संभवः गर्भस्थेऽस्मिन् पृथ्व्यामधिका सस्यसंभूतिर्जातेति संभवः ३ अभिनंद्यते देवेंद्रादिभिरित्यभिनंदनः, गर्भात्प्रभृत्येवाभीक्ष्णं शक्रेणाभिनंदित इत्यमिनंदनः ४ शोभना मतिरस्येति सुमतिः गर्भस्थेऽस्मिन् सपत्नीद्वय विवादच्छेदात् निपुणा मातुर्मतिरभूदिति सुमतिः ५
अत्र संप्रदायः - अचिरागयवणिमरणे दुष्ह सवत्तीण दारओ एगो । बालग्गहणविवाओ जाओ सिं मेहनिवपुरओ || १|| जा केणवि न मुणिजइ अमुगीइ सुत्र इमोति ता रण्णो । विन्नवियं दासीए जह नाह! विणस्सई भत्तं ॥ २ ॥ तइयंपि विन्नविओ भइ निवो सरइ भोयणं देवी । न मुणइ मइरहियंति य र विष्फुरिहिह अ अयसे || ३ || दासीमुहाउ नाउं तयं तओ मंगलाइ देवीए । आगम्म सहामज्झे इय ताओ दोऽवि भणियाओ || ४ || रायंगणंमि चिट्ठह एसो अहिणवसमुग्गय असोओ। पुत्तो य मज्झ उदरे अत्थि महाबुद्धिसंपन्न ||५|| एसो जोवणपत्तो इमस्स वरपायवस्स छायाए। एयं तुम्ह विवायं छिंदिस्सर नेत्थ संदेहो ॥ ६॥ तत्तियमित्तं कालं ता चिट्ठह ताव निच्या तुभे । पडिवनममायाए माया न खमइ मुहुरंपि॥ ॥ मइ य पिऊ गेहूं एवं दो विभिन्नचित्ताणं । जं वा तं वा दाउं अप्पिञ्जर देवि ! मम पुत्तो ॥ ८ ॥ एसा समिति नाउं पुतो वित्तं च तीऍ दिनाई । निहाडिया य इयरी रन्ना अलियति कुविएण ||९|| गम्भगए जं जाया मंगलदेवीए एरिमा सुमई । तुद्वेग तओ रण्णा जिणस्स
चतुर्विंशतिस्तवः
॥३२२||