SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ -चतुर्विंशतिस्तवः वरचतुष्कप्रक्षेपात , अग्रेतनवर्णानां अच्चित्यस्तवे गणितत्वाद् अद्विरुक्ता इति प्रतिज्ञानाच, एवमग्रेऽपि भाव्यं १, तथा द्वे शते चैत्यश्री-IYANोमा धर्म संघा षोडशाधिके श्रुतस्तबदंडके सुअस्स भगवओत्ति सप्ताक्षरसहितगणनात् दंडकांतःपातित्वादेषां २, तथा अष्टनवत्यधिकं शतं सिद्धचारविधौ स्तवदंडके, सम्मदिहिसमाहिगराणमिति यावत् , पंचाधिकारप्रमाणत्वात् पंचमदंडकस्य, 'सिद्धथदे पंच अहिगारा' इति वचनात् ॥३२॥ शेपभावना प्राग्वत् , अथ सूत्र व्याख्या-तत्र नामस्तवस्त्रमिदं-'लोगरस उज्जोअगरे' इत्यादि, लोकस्य-धर्माधर्माकाशजीवपुद्गलेतिपंचास्तिकायात्मकस्य उद्योतकरान्-केवलालोकेन तत्पूर्वकवचनदीपेन वा प्रकाशनशीलान , अनेन वचनातिशय उक्तः, लोकोद्योतकरत्वं च तच्छा(स्ता)वकानामुपकाराय, न चानुपकारिणः कोऽपि स्तोतीत्युपकारित्वप्रदर्शनार्थायाह-'धर्मतीर्थकरान्' | धर्मः-श्रुतचरणात्मकस्तत्प्रधानं तीर्थ नद्यादेः शाक्यादेवाधर्मबहुलस्य द्रव्यतीर्थस्य निरासेन भवार्णवोत्तारकं संघादि भावतीर्थ, आह च-कुप्पवयणाइ नइआइ तरणसमभूमि दबओ तित्थं । वुडंति तत्थविजओ संभवइ य पुणवि उत्तरणं १॥ संघाइ भावतित्थं जं तत्थ ठिया भवण्णवं नियमा। भविया तरंति नय पुणवि भवजलो होइ तरियन्यो ।२।" तत्करणशीलान् , एतेन पूजातिशयश्रोक्तः,अपायापगमातिशयमाह-'जिनान् रागादिजेतृन्, अर्हतः अष्टमहाप्रातिद्वादिपूजार्हान् , विशेषणपदमेतत् ,कीर्तयिष्यामिखनामभिः स्तोष्ये, चतुर्विशति भरतक्षेत्रोद्भवान् , अपिशब्दात् भावतः शेपक्षेत्रसंभवांथ, ते च राज्यावस्थासु द्रव्याहतोऽपि भवं तीति भावार्हत्प्रतिपादनायाह-'केवलिनः' उत्पन्न केवलज्ञानान्, भावाईत इत्यर्थः, एतेन ज्ञानातिशयमाह, एवं च सर्वखपरसंपत्| सर्वस्वकल्पातिशयचतुष्टयोपेतानर्हतः स्तोभ्यामीत्यावेदितं भवति । यदुक्तं 'कीर्चयिष्यामी'ति तत् कुर्वन् गाथात्रयमाह-'उसमेंत्यादि, सुगमाः, नामार्थस्तु सामान्यतो विशेपतधोच्यते, तत्र सामान्यत 'उसहो चि दुर्वहसंयमधुरोद्वहनाद् तपम इव वृषभः, ॥३२१॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy