________________
-चतुर्विंशतिस्तवः
वरचतुष्कप्रक्षेपात , अग्रेतनवर्णानां अच्चित्यस्तवे गणितत्वाद् अद्विरुक्ता इति प्रतिज्ञानाच, एवमग्रेऽपि भाव्यं १, तथा द्वे शते चैत्यश्री-IYANोमा धर्म संघा
षोडशाधिके श्रुतस्तबदंडके सुअस्स भगवओत्ति सप्ताक्षरसहितगणनात् दंडकांतःपातित्वादेषां २, तथा अष्टनवत्यधिकं शतं सिद्धचारविधौ
स्तवदंडके, सम्मदिहिसमाहिगराणमिति यावत् , पंचाधिकारप्रमाणत्वात् पंचमदंडकस्य, 'सिद्धथदे पंच अहिगारा' इति वचनात् ॥३२॥
शेपभावना प्राग्वत् , अथ सूत्र व्याख्या-तत्र नामस्तवस्त्रमिदं-'लोगरस उज्जोअगरे' इत्यादि, लोकस्य-धर्माधर्माकाशजीवपुद्गलेतिपंचास्तिकायात्मकस्य उद्योतकरान्-केवलालोकेन तत्पूर्वकवचनदीपेन वा प्रकाशनशीलान , अनेन वचनातिशय उक्तः, लोकोद्योतकरत्वं च तच्छा(स्ता)वकानामुपकाराय, न चानुपकारिणः कोऽपि स्तोतीत्युपकारित्वप्रदर्शनार्थायाह-'धर्मतीर्थकरान्' | धर्मः-श्रुतचरणात्मकस्तत्प्रधानं तीर्थ नद्यादेः शाक्यादेवाधर्मबहुलस्य द्रव्यतीर्थस्य निरासेन भवार्णवोत्तारकं संघादि भावतीर्थ, आह च-कुप्पवयणाइ नइआइ तरणसमभूमि दबओ तित्थं । वुडंति तत्थविजओ संभवइ य पुणवि उत्तरणं १॥ संघाइ भावतित्थं जं तत्थ ठिया भवण्णवं नियमा। भविया तरंति नय पुणवि भवजलो होइ तरियन्यो ।२।" तत्करणशीलान् , एतेन पूजातिशयश्रोक्तः,अपायापगमातिशयमाह-'जिनान् रागादिजेतृन्, अर्हतः अष्टमहाप्रातिद्वादिपूजार्हान् , विशेषणपदमेतत् ,कीर्तयिष्यामिखनामभिः स्तोष्ये, चतुर्विशति भरतक्षेत्रोद्भवान् , अपिशब्दात् भावतः शेपक्षेत्रसंभवांथ, ते च राज्यावस्थासु द्रव्याहतोऽपि भवं तीति भावार्हत्प्रतिपादनायाह-'केवलिनः' उत्पन्न केवलज्ञानान्, भावाईत इत्यर्थः, एतेन ज्ञानातिशयमाह, एवं च सर्वखपरसंपत्| सर्वस्वकल्पातिशयचतुष्टयोपेतानर्हतः स्तोभ्यामीत्यावेदितं भवति । यदुक्तं 'कीर्चयिष्यामी'ति तत् कुर्वन् गाथात्रयमाह-'उसमेंत्यादि, सुगमाः, नामार्थस्तु सामान्यतो विशेपतधोच्यते, तत्र सामान्यत 'उसहो चि दुर्वहसंयमधुरोद्वहनाद् तपम इव वृषभः,
॥३२१॥