________________
WAL
दादि
श्रीदे १८ पेह१९चि चइन दोस उस्सग्गे। लंबुचर थब २ संजई ३ न दोस समणीय सड़ीणं ॥२॥ ततो 'नमो अरिहंताणंति नामस्तवाचैत्यश्री- मणित्वा पारयति, स्तुतिं च पठति, अत्र माम्य-अठुस्सासपमाणा उस्सग्गा सव्व एव कायख्या । उस्सम्गसमचीए नवकारेणं तु
| दिसंपत्यधर्म० संघा-IVA पारिजा ॥१॥ परिमिद्विनमुक्कार सकयमासाइ पुण मणइ पुरिसो। चरिमाइमथुइ पढमं पाययमासाइविन इत्थी ॥२॥ जइ एगो देह चारविधौ
सयं अह बहवेता थुई पढइ एगो। सेसा उस्सग्गठिया सुगंति जा सा परिसमचा ॥३॥ विबस्स जस्स पुरो पारद्धा वंदणा धुई तस्स। ॥३२०॥
इयगेहे सामनवंदणे मूलविम्बस्स ॥४॥ इत्व य पुरिसथुईए वंदद देवे चउबिहो संघो। इत्थीघुइए दुविहो समणीओ साविया चेव ॥५॥ (वृ०४९८ तः ५०१) व्याख्यातं वंदनाकायोत्सर्गसूत्रं,एष स्थापनार्हद्वंदनाख्यस्तृतीयोऽधिकारः, द्वितीयो दंडकः। स्तुत्यनंतर चास्यामेवावसर्पिण्या ये भारते तीर्थकतोऽभूवंस्तेषामेवैकक्षेत्रनिवासादिनाऽऽसमतरोपकारित्वेन नामोत्कीर्चनाय चतुविशतिस्तवं पठति, तत्र प्रथमस्य लाघवार्थ च श्रुतस्तवादेरप्येकयैव गाथया संपदादिप्रमाणमाह
नामथयाइसु संपय पयसम अडवीस सोल वीस कमा।
अदुरुत्त पनदोसट्ट१ दुसयसोलर? नउयसयं ३॥ ३९॥ नामस्तव:-चतुर्विशतिस्तवः आदिशब्दात् श्रुतस्तवसिद्धस्तवग्रहः, एषु दंडकेषु संपदो-विधामाः पदसमा:-श्लोकादिचतुर्थमागसमानार, यावन्ति पदानि तावन्त्य एव संपदा,अष्टाविंशतिर्नामस्तवे एकरलोकगाथापट्कमानत्वात् १,पोडश श्रुतस्तवे गाथाद्वयवृदयरूपत्वात् २ विंशतिः सिद्धस्तवे गाथापंचप्रमाणत्वात्३, तत् क्रमात्-यथाक्रम, तथा अद्विरुक्ताः ये एकवेलया गणिवास्ते पुनर्न गण्यते इति भावः, वर्णा-अक्षराणि दंडकनये क्रमेण भवंति, तत्र द्वे शते पप्यधिके नामस्तवदंडके, सबलोए इत्य-I)