SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ चैत्यश्रीधर्म संधा- चारविधौ | सर्गवर्गहतये सदोधिलाभाय च ।। १५ ।। इति भानुभ्रेष्ठिकथा ! चैत्यस्तवतथा 'सम्माणवत्तियाए' सन्मानो-मानसप्रीतिपरिगतोचित विनयप्रतिपत्तिः, स्तवादिभिः सद्गुणोत्कीर्तनमित्यन्ये, व्याख्या अथ वंदनाद्याः कियार्थमित्याह--'योहिलाभवत्तियार' योषितामः-प्रेत्यजिनधर्माताप्तिस्तत्प्रत्ययं, यद्यप्ययं साध्वादेरस्त्येव तथापि लिष्टकर्मोदयवशेन बोधिलामस्य प्रतिपातसंभवात जन्मान्तरे युक्तवास्य प्रार्थना,किनु प्राप्तवष्टस्यापि ?,यसप्राप्यत्वात् तसा, संभवति चैवं भावातिशयेन रक्षणमपि, तदार्शसाऽपि किमर्थमित्याह-'निस्वमग्गवत्तिार' निरुपसर्गो-जन्मायुपसर्गरहियो । मोक्षस्तत्प्रत्ययं, संपत् २ । अयं च कायोत्सर्गः श्रद्धादिभिर्विना क्रियामाणोऽपि नेष्टार्थसाधक इत्यत आह-'सद्धाए' इत्यादि, श्रद्धया-स्वामिलापेण, न परोपरोधवलाभियोगादिन! १ मेधया-जिनोक्तमर्यादावर्तितया, नासमंजसतया, हेयोपादेयपरिज्ञानरूपया वा, नतु जडतया, हृदयपटुतयेत्यर्थः २ धृत्या-मनास्वास्थ्येन, मनःसमाधिविशेपितप्रीत्येत्यर्थः, न तु रागावाकुलत्वेनान्यचित्ततया ३ धारणया--अदादिगुणाविस्मरणरूपया,न तन्यूनतया४ अनुप्रेक्षया-अर्हद्गुणानामेव पुनःपुनर्भितनेन, न तद्वैकल्येन ५ वर्धमानया-वृद्धि गच्छन्त्या, नानवस्थितया, प्रत्येक चैतत् श्रद्धादिभिः संबध्यते, यथा वर्धमानया श्रद्धयेत्यादि, एवं चैषामपन्यास इति लाभकमेण,यथा श्रद्धासद्भावे मेधा तत्मदा तिरियादि,वृद्धिरण्यासामेवमेव,एवमेतेहेतुमिस्तिष्टामि-करोमि || कायोत्वगं स्थानादि, अन्यच्यापारवडरीरत्यागमित्यर्थः,इह यत् प्राक कसेमि कायोत्सर्गमित्युक्तं तत् 'सत्सामीप्ये सदद्वेति (है. ५-४-१) सूत्रात् , करोमि-फरिष्यामीति क्रियाभिमुख्यमेवोक्तं, संप्रति त्वासनतरत्पाद अस्य करणमेवाह : 'अकए काउस्सग्गे) गणु क्रयकरणंति भन्नए एत्थ । अइआसन्नत्तणोति कजमाणं कडं जम्हा ॥१॥ (४२५ अर्थतः) अनेनाभ्युपगमपूर्व श्रद्धादि-| ॥३१७।। - ITHILIONI - maanindminimunittinuuN TERIOUSEHRISTIANE - - BHOPARTIANE
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy