SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Chuwww श्रीदे चैत्यश्रीधर्म संघाचारविधौ | ॥३१॥ समन्वितं च सदनुष्टानं भवतीति श्रद्धादिमानेव चास्याधिकारीति च दर्शितम् संपत्३ । किं सर्वथा कायोत्सगों,नेत्याह-'अनत्थ चैत्यस्तकऊससिएण'मित्यादि,अन्यत्र व्यापार इति शेषः, कायोत्सर्ग करोमि,कुतः१-उच्छसिताद्-ऊर्ध्ववासग्रहणाद, पंचम्यर्थे तृतीया, व्याख्या उच्छासादन्यं व्यापार न करोमीत्यर्थः१ उच्छसितेन तु अभनोऽपिराधितो भवेत् मम कायोत्सर्ग इति योगः,एवमुत्तरत्रापि योज्यं, निश्वसितान-धासमोक्षणात्र कासिताद३ क्षुतात्४ प्रतीतावेती, मुंभायितात्-विवृतबदनस्य प्रबलवातनिर्गमान् ५ उड्डायितात्वातोद्दारितान् ६ वातनिसर्गाद्-उधोनिर्गमान् ७, कासितादिपु च जीवादिरधार्थ मुखे हस्तदानादियतना कार्या, 'भमलीए' अकस्माद्देहस्य भ्रमणानिपतनाद्वारा पिरुमुच्छाए' पित्तसंक्षोभाद् मूळ-ईपन्मोहो,भ्रमसहितं चैतन्यमित्यर्थः,पेनगृच्छा तस्याः९, एतयोः सत्योरुपयेष्टव्यं, मा भृत् सहसा पतने संयमात्मविराधनेति, संपत् ४। 'मुहुमेहीं'त्यादि, सूक्ष्मेभ्यः-अल्पेभ्यो लक्ष्यालक्ष्येभ्य इत्यर्थः अंगसंचारेभ्यः-रोमोत्कंपादिम्यः, सूक्ष्मेम्यः खेलसनालेभ्यः खेल:-श्लेष्मा तच्चलनेभ्यः, सूक्ष्मेभ्यो दृष्टिमंचा| रेम्यो-निमेपादिभ्यः,संपत् ५। एमाइएही त्यादि,एवं-पूर्वोक्तप्रकारा आकारा आदिउँपामग्यादिस्पर्शनपंचेन्द्रियच्छेदनचौरादिसंभ्रमसर्पदशनाद्यन्यापवादानां ते एवमादिकास्तैः, तत्राम्यादिस्पर्शने प्रावरणं गृह्मनोऽन्यतो वा गच्छतोऽपि मार्जारादेः पुरतो गमनेग्रतः सरतोऽपि हस्तं वा पुरस्कुर्वतोपि राजचौरादिसंभ्रमे पलायमानस्यापि अस्थानेऽपि च नमस्कारमुच्चारयतोऽपि सप्पदष्टे आत्मनि परे वा साध्वादौ अपूर्णमपि कायोत्सर्ग पारयतोऽपि न भंगः,यदागमः-"अगणीओलिदिज व बोहीखोभाइ दीहडको य। आगारेहिं अभग्गो उस्सम्गोएवमाईहिं ॥॥" किमुक्तं भवति ?-एतैरुच्छसितादिभिराकारैः-छिंडिकाभिरमग्नः-सर्वथा असंडिनः अविराधितो-देशतोऽप्यविग्रशितः भवेन् मे-मम कायोत्सर्गः,संपदामोंपाधिविशुद्धं धर्मानुष्ठानं निःश्रेयसनिवन्धन-0||३१८॥ JAISHIRIHARTINGRAHATMAHARAJIANSLATIHeal ISEMilm marATILITIEReem
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy