________________
श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ
॥३१६॥
इकारसीपुत्रण्हे बउलतरु अहो नाणं । छप्पन्नं तो गंधारीमिउजिक्खनओ | ६ || वीसं समणसहसे काउं इगचच सहससम-णीओ। सचरस गणहरेऽविंय पणवीसं वाससयअंते | ७|| संमेए सहसजुओ वग्धारियपाणि मासभचेण । पंचऽस्सिणि सिद्धिगओ विसाहसियदसमिंवररते ||८|| कहते य भाणुघरिणीए कयंजलीडडाए विष्णविओ भयवं ! अत्थि णे विउलो अत्थो, जो तस्स कुलसंवाणहेऊ लोगदिट्ठिए सो पुतो हुजा ?, संदिसह, तुन्मे अमोहदंसी, तओ भयवया चारुमुणिणा मणियं भद्दे । भविस्सह ते पुतो अप्पेणं कालेति वुत्तूण सावय ! अप्पमाई हुआ सीलव्त्रसुति गओ अदरिसर्ण, तओ केणइ कालेज घरिणीए आहूओ गन्भो, तिमिच्छंगोवइट्टेण मोयणविहिणा वडिओ, अविमाणियदोहला य पसवसमए पयाया दारयं कथंजायकम्मस्म य नामकरणदिवसे कयं चं से नामं गुरुणा चारुमुणिणा वागरिओ दारओ भवउ चारुदत्तोति, गहियविओो य पिउणा सावयधम्मं गाहिओ, पणवयँससहिओ अच्छर, कयाहं च कोमुइय चाउम्मासिणीए वासुपुञ्जजिणाययणपुप्फारुणनिमित्तं निग्गओ सवयंसो अंगमंदिरं उजाणं, तत्थ चेइअमहिमां वह, उवगओ अंगमंदिरं, पविद्या जिणाययणं, चेडेहिं उवणीयाणि पुष्फाणि, कयं अच्चणं परिमाणं, थुईहिं वंदणं कर्य, निग्गओ जिणभवणाउत्ति । जह अमियगई खयरं कासि विसलं जहा परिणिओवि । सोयाइभोगवि | मुझे खिचो दुल्ललियगुट्ठी ॥ ११ ॥ दिष्ण वसु सोलकोडी वसंतसेणाइ बारवरिसंते । अकाइ कडिओ जह भमिओ देसेनुं अत्थत्थं ॥ १२ ॥ तं चारुदच वरियं सव्र्व्वपि धम्मरयणवित्तीओ। नेयं इह पुणं पगयं पईवथुइमाइपूयाए || १३ | इय देसविहियदव्वचणादि भावच्चणो वणी भाणू । पडिवजियपन्क्ओ आओ सजियसुगयको || १४ || स्तुत्यादेरिति भावपूजनमहं पुष्पप्रदीपादिभिः, सद्रव्याचनपूर्वमत्र विधिना श्रुत्वा कृतं भानुना । कुर्वीध्वं तदिदं विशुद्धमनसः श्रद्धादिभिर्वर्द्धिमिः भो भव्या ! उप
भानुकथा
॥३१६॥