________________
भानु कथा:
ialiticianussain
d
श्रीदे.
| णाओ अणइकमणिजे निग्गंधे पावयगो निस्संकिए निकंखिए निविनिगिच्छे लट्टे गहियढे पुच्छि पट्ठ अभिगय द्वे अट्टिमिजपे- घेत्य० श्री. म्माणुरागरले अयमाउमो ! निग्गंथे पावयणे अटे, परमट्टे, मेसे अणट्टे, अमियफलहे अवंगुपद्वारे २१ पियर्सने उरपरघरप्पवेसे धर्म संघा'चाउद्दसद्रमद्रिनिमासिणीस पडिपूनं पोपहं सम्म अणपालेमाणे २ गभणे निम्गंथे फासएसणिजेणं अमणपाणवाइममाहमेणं चारविधौ | वत्थपडिग्गहकंबलपायपुडणेणं ओसह भेगजेणं पाडिहागिएण य पीटकरगमिजामंधारएणं पडिलाहेमाणे २ चहहिं सीलब्बय
| गुणवेरमणपञ्चक्खाणपोमहोयवासेहिं अपाणं भावेमाणे विहगई इन ऊर्घ वसुदेव हिंडिअक्षराणि लिख्यते--"तस्म गं तुलकुलसंभवा भद्दा नाम भारिया हुत्था, सा उच्चप्पसवा, सा मुनमलभमाणी देवयनमयणतवस्सिपूयणनिरया पुत्तस्थिणी विहग्द, कयाई च सिट्ठी सह घरणीए जिणपूयं काऊण पालिएसु दीयेसु पोसहिओ दम्भसंथारगओ थयथुइमंगलपरायणो चिट्ठद, भय च गयणचारी अणगारो चारुनामा ओपइओ, सो कयजिणसंथयो कयकायविउस्मग्गो आसीणो सिक्षिणा पञ्चभिषणाओ, तओ मसं| भमुहिएण सायरं वंदिओ चारुमुणिणोति भणंतेण, तेणवि महुरभणिएण भणिओ सायग! सुहसमाहाणोसि अविग्धं च ने भवउ वयविहीमुत्ति, सिट्टिणा भणियं-तुम्ह चलणपसाएणं, तो तित्थयरस्म नमिसामिणो चरियसंबद्धं कहं कहिउमारुद्धो, यथाजंबुद्दीचे भरहे सावत्थीए नियो उ सिद्धत्थो । नंदगुरुं पडिलाहिय पच्चयइ इगारसंगधरो ॥१॥ वीसयराऊ पाणयकप्पा आसोय. | पुनिमाय चुओ। मिहिलाए वप्पाविजयनिवसुओ नमिजिणो जाओ ॥२।। सावणकसिणट्ठमीए नीलुप्पललंछणो सुवण्णाभो। कास वगुत्तो इक्खागवंसओ पणरसधणुचो ।।३।। कुमरत्तं पणवीसं वाससए पण्ण पालिउं रजं। आसाढकसिणनवमी अवरण्हे देवकुरु. मिवियं ॥४॥ चडिउं सहसंबवणे पबइओ छट्टएण सहसजुओ। बीयदिणे वीरपुरे दिन्नो पारवइ परमन्नं ॥ ५॥ मिगसिरसिय
In
॥३१५॥