SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ चैत्यस्तवदंडकार्थः श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ || ॥३१॥ द्रव्यस्तवत्वात् साधोः छजीवकायसंजमो इत्यादिवचनप्रामाण्यात् कथं नानुचितौ :, श्रावकस्य तु 'विहवस्स फलं सुपत्तविणिो- गिति वचनात् द्रव्यस्तयप्रधानतया साक्षात् ते कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं न नरर्थक्यं , उच्यते, साधोद्रव्यस्तव| निषेधः स्वयं करणमाश्रित्य, नतु कारणानुमती, यतः-'अकसिणपवत्तगाण'मित्याद्युपदेशदानतः कारणसद्भावः भगवतां च पूजादि दर्शनतः प्रमोदादिनाऽनुमतिरपि, भणितं च-"पूयाफलपरिकहणा पमोयणा चोयणाउ कारवणं । अणुमोयणावि जायइ पमोय| उबवूहणाईहिं ॥ १॥ (४११ पृ.) मुबह य वइररिसिणो कारवणंपिय अणुट्टियमिमस्स । वायगगंथेसु तहा एयगया देसणा चेव ॥१॥ जह सप्पभए माया सुयस्स गचाउ कड़णोवायं । लहु अन्नं अलहंती घिसंतीविहु न दोसिल्ला ॥२॥ तह दोसवन साहू | गिहिणो दव्वत्थर्य उवइसंतो। बहुपावइंदियत्थाइदोसनियरं निवारितो ॥३॥ जं पुण मुत्ते भणियं दबथर सो विरुज्मई कसिणो। तबिसयारंभपसंगदोसविणिवारणत्थं तं ॥४॥ (४१४ वृ०) श्रावकस्य भावस्तवांगतया सदारंभरूपत्वेन यथाविभवं तौ संपादयतोऽपि भत्यतिशयादाधिक्यसंपादनार्थ प्रार्थयमानस्य न नैरर्थक्यं, जिनपूजादिकारणाकांक्षातिरेकस्वभावत्वात् श्रावकधर्मस्य, श्रूयते च-सुश्रावकाणां सिद्धांतादिषु भानुश्रेष्ठिन इव.पुष्पप्रदीपादिभिर्द्रव्यपूजां विधाय स्तुत्यादिभिर्भावपूजायां प्रवृत्तिरिति, मानुष्ठिः कथा त्वियम्-तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, वण्णओ, तत्थ णं पाए नयरीए भाणू नामा सिट्ठी समणो. वासओ परिवसइ, अड़े दिचे वित्ते विउलभवसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूबरपए आयोगपोगसंपउत्ते विच्छहियपउरभत्तपाणे बहुदासीदासगोमहिसीगवेलगप्पभूए अहिगयजीवाजीवे उबलद्धपुण्णपावे आसवसंवरनिञ्जरकिरियाहिगरणबंधमुक्खकुसले असहिजदेवासुरनागसुवण्णजक्खरक्खसकिनरकिंपुरिसगरुलगंधब्यमहोरगाइएहिं देवगणेहिं निग्गंधाओ पवय PADDIGES ॥३१४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy