SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीदे अक्षरघटना प्राग्वत , भावार्थस्त्वयं-अरिहंतचेइयाणमित्याद्यपदद्वयप्रमाणा प्रथमा संपत, बंदगवत्तियाए इत्यादिपदपटूक-|| चैत्यस्तवचैत्यश्री परिमाणा द्वितीया संपद, सद्धाए इत्यादि सप्तपदमाना तृतीया संपद, अन्नत्थ ऊससिएणमित्यादिपदनवकनिर्मिता चतुर्थी संपत , दंडकार्थः धर्म संघाना सुहुमेहिं इत्यादिपदत्रययुता पंचमी संपत् , एवमाइएहि इत्यादिषट्पदपूरिता षष्ठी संपत् , जाव अरिहंताणमित्यादिपदचतुष्कप्रमाणा चारविधौ | सप्तमी संपत् , ताव कायमित्यादिपदपट्कघटिताऽष्टमी संपत् इति । अथ त्रं वित्रियते, तच्चेदम्-'अरिहंतचेइयाण'मित्यादि, ॥३१३।। नरादिकृतं वंदनपूजनादि सिद्धिगतिं च अहंतीत्यर्हतः, यदागमः-"अरहंति वंदणनमंसणाणि अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा अरहंता तेण वुचंति ॥१।" यद्वा-नत्थि व रहो य छन्नं अंतो य खउत्ति जेसि नाणस्स । ते अरहंता जंवा न रहंति || भवे न चिटुंति॥१॥"ति, तेषां चैत्यानि-प्रशस्तचित्तसमाधिजनकानि बिबानि अरिहंतचेइआणि, जिनसिद्धप्रतिमा इत्यर्थः, तथा चावश्यकचूर्णि:-"सिद्धाई अरहंता, चेइआणि य तेसिं चेव प्रतिकृतिलक्षणानि"इत्यादि, एतावता च सिद्धप्रतिमानामप्यग्रेऽयं दंडको भणनीय इत्यायातं, तेपां किं ?-'करेमि काउस्सग्गं' करोमीत्याद्याभ्युपगमं दर्शयति, कायो-देहस्तस्योत्सर्गः-स्थान| मौनध्यानक्रियां विना अन्यक्रियामाश्रित्य परित्यागस्तं, कायेन क्रियांतरं न करोतीत्यर्थः २ संपत , जिनादिप्रतिमानां किमर्थ || कायोत्सर्गः क्रियत इत्याह-'वंदणवत्तियाए'इत्यादि, यंदनं-नमनम्तवनानुचिंतनादिप्रशस्तकायवाचनःप्रवृत्तिस्तत्प्रत्यय-तन्त्रिDI मिचमिति तत्फलं, यारग्वंदनात् कर्मक्षयादि फलं स्यात् ताहा कायोत्सर्गादेव मे भूयादित्यर्थः, एवं सर्वत्र भाव्यं, वतियाएत्ति | आर्षत्वात्सिद्धं १,'पूपणवत्तियाए' पूजन-गंधमाल्यादिमिरभ्यर्चनं, उक्तं चोमास्वातिवाचकमुख्येन-'पूजा च गंधमाल्याधिवासधूपप्रदीपायैः" तत्प्रत्ययं, 'सकारवत्तियाए' सत्कार:-प्रवरवस्त्राभरणादिमिरलंकरणं तत्प्रत्ययं, नन्वत्र पूजासत्कारी
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy