________________
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥३१२॥
हिवई । मूकापुरीइ चक्की पियमिचो तं (मह) विदेहेसु ॥ १०० ॥ तं वयणं सोऊणं राया अंचियतणूरुहसरीरो । अभिनंदिऊण पियरं | मरीइममिवंदिउं जाइ ॥। १०१ ।। तं मणइ गंतुमिय ते न य वंदे चक्किअद्धचक्कित्तं । नवि ते पारिव्वजं वंदे न इमं च ते जम्मं ॥१०२॥ किंतु जमुचो ताएण तंसि चरिमो जिणो महावीरो । इण्डिपि तुज्झ वंदे तं अरिहत्तं तिजयऽपुव्वं ॥ १०३॥ यदागमः"सो विणएण उवगओ काऊण पाहिणं च तिक्खुतो । वंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहिं ॥ १०४॥ लाभा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं। होहिसि दसचउदसमो अपच्छिमो वीरनामोति ॥ १०५ ॥ एवं हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो । आपुच्छिऊण पियरं विणीयनयरिं अह पविट्ठो ॥ १०६ ॥ श्रुत्वैवं भरताधिपेन विहिता द्रव्यार्हतो वंदना, श्रीनाभिप्रभवप्रभोर्वचन तथाष्टापदे स्थापनाम् । तद्भो भव्यजनात्रिकालभविनामेषां सदा वंदनां, कुर्बीध्वं प्रतिमाच भावजनिताध्यारोपतो यत्नतः ||| १०७॥ इति भरतकथा || तदेवं द्रव्यार्हतां नमस्करणीयत्वात् भाष्यकारादिभिः समर्थित्वादावश्यकचूर्णिकृव्याख्यातार्थत्वाद् संवेगादिकारणत्वात् सम्यक्धनैर्मल्य हेतुत्वादशठबहुच हुश्रुतपूर्वाचार्याचरितत्वात् जीतकल्पानुपातित्वाच युक्तेयं जे य अइयेति गाथेति । 'एष द्रव्याईद्वंदनार्थं द्वितीयोऽधिकारः, शक्रस्तत्रवित्ररणं समाप्त मिति चूर्णिः, एवं शक्रस्तवाख्यप्रथमदंड केन भाद्रव्यार्हतोऽभिवंद्य स्थापनार्हद्वंदनार्थमुत्थाय साधुः श्रावको वा चैत्यस्तवदंडकं विधिवद् भणति, उक्तं च- "उट्ठिय जिणमुद्दाठियचलणो विहियकरजोगमुद्दो य । चेहयगय थिरदिट्ठी ठवणाजिणदंडयं पढइ ॥ १ ॥ (३३२ ) स्वास्थ संपगतपदसंख्याद्यपदपरिज्ञानार्थमाह
दुछसगनवतियटनउछप्पय चिइसंपया पया पढमा । अरिहं वंदण सद्धा अन्न सुहुमां एव जा ताव ॥३७॥
मरीचि - दृष्टान्तः
॥३१२ ॥