________________
गणघरवादः
श्रीदें. ऽप्युपयाचितादिफलदर्शनानुमानतो अवगम्यंते,नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यंत इति ?, तत् प्रकृष्टपुण्यफलभाजिचैत्य श्री-NA
सिद्विवदत्कृष्टपापभाजिनस्ते मंतव्या इत्यष्टमः संबुद्धः८॥ हे अयलभाय हारिय! किं मन्नसि पुनपाव अस्थि न वा । वेयत्ये संसधर्म० संघाचारविधी
इओ विपडिवत्तीहि य बहहिं ॥५०॥ पुरुष एवेदं नि' इत्यादि विधिवादस्तुत्यर्थवादानुवादादिपरतयाऽनेकधा वेदवाक्येष्विदं जात्या॥२९९॥
दिमदत्यागायाद्वैतभावनार्थ पुरुषस्तुतिपरं, परमेकान्तशुद्धतयाऽऽकाशवत् प्रवृत्याद्यभावात् कर्मसचिवस्यैवैजनादिकर्तुत्वं नात्मनो जाघटीतीत्यस्तु कर्म, केवलमेतत् कथं 'पुण्यः पुण्येन पापः पापेने त्यादि यदेवं विप्रतिपत्तयः-आचार्यमतानि तत्राहुः केचित्पुण्यमेवैकं चयापचयक्षयैः सुखासुखापवर्गदं आरोग्यानारोग्यमृतिप्रदपथ्याहारवत्, अन्ये वाहुः पापमेवैकमपथ्यवत् वैपरीत्यदं, अन्ये उभयमपि संमिश्रफलं संसारिणामेकान्ततः सुखाद्यभावात् , नारकाणामपि पंचेंद्रियादिपुण्यप्रकृत्यनुभावात् , अपरे तु स्वतंत्रमुभयं विविक्तमुखामुखहेतुः क्षयाच मुक्तिरिति किमत्र तच्चमिति तेऽभिप्रायः, सौम्य ! स्वल्पमपि पुण्यं न दुःखाय, पापं च न | मुखाय, स्वभावानतिवृत्तेः, उभयमिश्रं तु सर्वथाप्यसंभवि, अत्यंतपुण्यापुण्यातिशये युगपत्स्वर्गनरकादिसुखदुःखानुभवभावात् । विविक्तपुण्यापुण्ये तु संगते एव स्वस्योदयोपशमनतो जंतूनां सुखदुःखयोवैचित्र्यसिद्धेरिति नवमः संबुद्धः९॥ मेयजा कोडिन्ना! किं मनसि अस्थि नत्थि परलोओ। वेयपयाण य अत्थं विसयं च न याणसी सुणसु ॥५१॥ स वै अयं आत्मा ज्ञानमय' इत्यादि प्रेत्य-मृत्वा न पुनर्जन्म-परलोकसंज्ञाऽस्ति विज्ञानघनात्मनोभूतान्यनु विनाशादित्यभिप्रायस्ते, तन्न, क्वचिद् देहोपलब्धा. वपि चैतन्यसंशयादिति, प्रेत्य-परत्र स्वान्येहाश्रिता संज्ञा नास्तीति, देहादन्यच्चैतन्यं चलनादिचेष्टानिमित्तत्वात् मारुतः पादपादिनेति, चैतन्यमात्मधर्मस्तस्य चानादिमत्कर्मसंतत्यालिंगितत्वेन कर्मपरिणामापेक्षमनुष्यादिपर्यायांतरावाप्तिः अविरुद्धा, आरण्य
॥२९९॥