SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ गणघरवादः श्रीदें. ऽप्युपयाचितादिफलदर्शनानुमानतो अवगम्यंते,नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यंत इति ?, तत् प्रकृष्टपुण्यफलभाजिचैत्य श्री-NA सिद्विवदत्कृष्टपापभाजिनस्ते मंतव्या इत्यष्टमः संबुद्धः८॥ हे अयलभाय हारिय! किं मन्नसि पुनपाव अस्थि न वा । वेयत्ये संसधर्म० संघाचारविधी इओ विपडिवत्तीहि य बहहिं ॥५०॥ पुरुष एवेदं नि' इत्यादि विधिवादस्तुत्यर्थवादानुवादादिपरतयाऽनेकधा वेदवाक्येष्विदं जात्या॥२९९॥ दिमदत्यागायाद्वैतभावनार्थ पुरुषस्तुतिपरं, परमेकान्तशुद्धतयाऽऽकाशवत् प्रवृत्याद्यभावात् कर्मसचिवस्यैवैजनादिकर्तुत्वं नात्मनो जाघटीतीत्यस्तु कर्म, केवलमेतत् कथं 'पुण्यः पुण्येन पापः पापेने त्यादि यदेवं विप्रतिपत्तयः-आचार्यमतानि तत्राहुः केचित्पुण्यमेवैकं चयापचयक्षयैः सुखासुखापवर्गदं आरोग्यानारोग्यमृतिप्रदपथ्याहारवत्, अन्ये वाहुः पापमेवैकमपथ्यवत् वैपरीत्यदं, अन्ये उभयमपि संमिश्रफलं संसारिणामेकान्ततः सुखाद्यभावात् , नारकाणामपि पंचेंद्रियादिपुण्यप्रकृत्यनुभावात् , अपरे तु स्वतंत्रमुभयं विविक्तमुखामुखहेतुः क्षयाच मुक्तिरिति किमत्र तच्चमिति तेऽभिप्रायः, सौम्य ! स्वल्पमपि पुण्यं न दुःखाय, पापं च न | मुखाय, स्वभावानतिवृत्तेः, उभयमिश्रं तु सर्वथाप्यसंभवि, अत्यंतपुण्यापुण्यातिशये युगपत्स्वर्गनरकादिसुखदुःखानुभवभावात् । विविक्तपुण्यापुण्ये तु संगते एव स्वस्योदयोपशमनतो जंतूनां सुखदुःखयोवैचित्र्यसिद्धेरिति नवमः संबुद्धः९॥ मेयजा कोडिन्ना! किं मनसि अस्थि नत्थि परलोओ। वेयपयाण य अत्थं विसयं च न याणसी सुणसु ॥५१॥ स वै अयं आत्मा ज्ञानमय' इत्यादि प्रेत्य-मृत्वा न पुनर्जन्म-परलोकसंज्ञाऽस्ति विज्ञानघनात्मनोभूतान्यनु विनाशादित्यभिप्रायस्ते, तन्न, क्वचिद् देहोपलब्धा. वपि चैतन्यसंशयादिति, प्रेत्य-परत्र स्वान्येहाश्रिता संज्ञा नास्तीति, देहादन्यच्चैतन्यं चलनादिचेष्टानिमित्तत्वात् मारुतः पादपादिनेति, चैतन्यमात्मधर्मस्तस्य चानादिमत्कर्मसंतत्यालिंगितत्वेन कर्मपरिणामापेक्षमनुष्यादिपर्यायांतरावाप्तिः अविरुद्धा, आरण्य ॥२९९॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy