________________
श्रीदे० चैत्य० श्रीधर्म० संघा
चारविधौ
॥३००॥
JAUZ
केऽपि ब्रह्मादिषु तृणांतेषु श्लोकः, तथा वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराण्यपरापराणि, जहाति गृह्णाति च पार्थ ! जीवः ॥ १॥ इति दशमः १०॥ हे कोडिन पभासा ! मनसि निवाणमत्थि किं वा नो । अमुणंतो वैयत्थे विस यविभागं वयं सुणसु ॥ ५२ ॥ 'जरामयं वा एतत्सर्वं यदग्निहोत्र' मिति, अत्राभ्युदयफलमग्निहोत्रमिति सदाकरणोतेः शितायाप्तेः कियारंमकालाभावात् मोक्षाभावः, उक्तश्वासौ- 'द्वे ब्रह्मणी वेदितव्ये परमपरं च तत्र परं सत्यं, अपरं च ज्ञानमनंतं ब्रझेति ते मतिः, तन्न, यतो 'अरामर्य वा वाऽप्यर्थो यावज्जीवमपि, नतु नियोगत इति, शिवावाप्तिहेतुज्ञानादिक्रियाकालास्विता दुर्वात्यस्ति मोक्षः, उच्यते च- 'नाणं पयासगं सोहओ तवो संजमो अ गुत्तिकरो । तिव्हंपि समायोगे मुक्खो जिणसासणे भणिओ ॥ १ ॥ (आ० नि० ) तिर्यगादिभवस्य चात्मपर्यायत्वेन मत्र निवृत्तौ न सर्वथा निवृत्तिः, कुंडलनिवृत्तौ हेन इव इति भवनिवृवावप्यनिवृ| चेर्भवादन्यो युक्तात्माधारो वस्तुरूपो मोक्षोऽस्ति, शुद्धपदवाच्यत्वात् जीवादिपदार्थवत्, व्यतिरेके खरविषाणादीत्येकादशोऽपि संबुद्धः ११ ॥ इय छिन्नसंसया ते जिणेण पव्त्राविया पुणो पुव्वं । चउरो सह पंचसएहिं धुट्ठेहि य तिहिं सएहिं कमा ॥ ५३ ॥ तिवई पुच्छा पुव्वकयवारसंगा असंगिणा पहुणा । भुवणन्भहिए गणहरपयंमि संठाविआ सव्वे ॥ ५४ ॥ इय गणहरलोयस्स व सुहुमपयत्थप्पयासणेण जिणा लोगप्पजोयगरा जे हुंति रविन्य तेसि नमो ॥ ५५ ॥ एवंविधा मिहिरादयोऽपि तत्तीर्थकमतेन स्युरिति तद्विशेषाय उपयोगसंपद एव हेतुसंपदमाह - 'अभयदयाण' मित्यादि, अभयं - इहलोकपालोकादानाकाजीवितमरपालोकलक्षणसप्तभयाभावं दयंत इत्यभयदास्तेभ्यः ३ 'सरणदयाणं' रागादिभयमीतसच्चानां शरणं त्राणं दयंत इति शरणदयास्तेभ्यः ४ 'बोहिदयाणं बोधि-भवांतरे शुद्धधर्म्मसंप्राप्तिं दयंत इति बोधिदयास्तेभ्यः ५, एतानि च यथोत्तरं पूर्वपूर्व
यणघरवादः
॥३००॥