________________
श्रीदे० चैत्य० श्रीधर्म० संघाचारविधौ
॥२९८॥
पुहवी न निट्ठियच्चिय उदहीवि थली न संजाओ ||४५॥ यथाऽतीतकालो वर्तमानत्वमनुभूय जातः अनादिः एवं वार्तमानिकः, मिथ्यात्वादिसव्यपेक्षात्मोपाचं कर्म कृत्यमनादि वोच्यते इति पष्ठः संबंधः ॥ मंडियपुत्ता ! कासव मन्नसि देवा किमस्थि वा नत्थि ।। वेयत्थे संसइओ दुहाविष्णुवलंभसन्भावा ||४६ || 'स एप यज्ञायुधी यजमानोऽजसा स्वर्गलोकं गच्छती' त्यादि 'अपाम सोमं अमृता अभूम अगमाम जोतिरविदाम देवान् किं नूनमस्मान् तृणवदरातिः किमधूर्त्तिरमृतमर्थ्यस्ये' त्यादि, सोमं सोमलवारसं ज्योतिः स्वर्गा अविदाम देवान् देवत्वं प्राप्ताः स्मः अस्मान् तृणवत् किं करिष्यतीति गम्यं, अरातिः - व्याधिः धुतिः - जरा अमृतमर्त्यस्य- अमृतत्वं प्राप्तस्य पुरुपस्य, अमृतधर्म्मणो मनुष्यस्य किं करिष्यतीत्यर्थः यदीदं सत्यं तदेतत् कथं १' को जानाति मायोपमान् गीर्वाणान् इद्रयमवरुण कुत्रेरादी' नित्यादि द्विधाऽप्यनुपलब्धिः सतां परमाणुमूलोदकपिशाचादीनां असतां शशविपाणादीनामिति ते मतिः, नैनान् अमंस्थाः शृणु देवस्वरूपानागमागमहेतून् - अणिमिसनयणा मणकजसाहणा पुष्फदामअमिलाणा । चउरंगुलेण भूमिं न छिविंति सुरा जिणा चिंति ||४७|| संकेतदिव्वपेमा विसयपसत्ता समत्तकत्तव्या । अणहीणमणुअकज्जा नरभवममुहं न इंति सुरा ॥४७॥ पंचसु जिणकलासु चैव महरिसितवाणुभावाओ । जंमंतरनेहेण य आगच्छंती सुरा इहयं ॥ ४८|| यथा चेदानीं इमे तवापि प्रत्यक्षाः, तथा शेपकालमपि चंद्रादिविमानालयदर्शनात् तथा सिद्धिः, यच्च ' को जानाति मायोपमा' नित्यादि तत् परमार्थचिन्तायां सर्वथा सर्वमनित्यं मायोपमं इति बोधकं, नतु देवनास्तित्वस्यैवेति संबुद्धः सप्तमः ७ ॥ हे गोयमा अकंपिय ! मन्नति निरया किमत्थि नत्थी वा । वेयत्थो संदिद्धो दुहाविष्णुचलंभसम्भावा ||४९|| 'नारको वै एप जायते यः शूद्रान्नमश्नाति' इत्यादि 'एप ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति 'नह वै प्रेत्य नरके नारकाः संतीत्यादि गतार्थः केवलं त्वन्मतिः- देवा हि चन्द्रादय इव भवंतु प्रत्यक्षाः अन्ये
गणधरवादः
॥२९८॥