SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री - धर्म० संघा - चारविधौ ॥२९७॥ पण सेस इगगइआ ॥४३॥ एवं दानदयादि सर्वमेव वैयर्थ्यमिति संबंधः॥ वासिष्ट्ठ मंडियसुआ किं मनसि बंधमुक्ख अत्थि नवा ? | संसइओ वेयत् परमत्थं उत्थिमं सुनहु ||४४|| 'स एप विगुणो विशुर्न बध्यते संसरति वा न मुच्यते मोचयति वा', न वा एष बाह्यमभ्यंतरं वा वेद' इत्यादि, विगतमत्वादिगुणो विभुः सर्वगो न बध्यते पुण्यपापायां, न मुच्यते-कर्म्मणा न वियुज्यते बंधाभावात्, न मोचयत्यन्यमकर्तृत्वात्, बाह्यमात्मनिनमहंकारादि अभ्यंकरं स्वरूपं वेद-विजानाति प्रकृतिधर्म्मत्वाद् ज्ञानस्य, प्रकृते याचेतनत्वाद्वंधमोक्षाभाव इति ते मतिः सशरीरस्य संसारिणः अत्र यतः, तत्र, मुक्तिजीवापेक्षमिदं तत्र भारार्थः स एप मुक्तात्मा विगतच्छा| अस्थिकज्ञानादिगुणो विभ्रुः -- ज्ञानात्मना सर्वगो न बध्यते मिथ्यात्वादिचंधकारणाभावात् ततो न संसरति भने कर्मवीजाभावात्, 'दग्धे चीजे यथे 'ति श्लोकः, न मुच्यते मुक्तत्वात्, न मोचयति तदा खलूपदेशादानात्, सांसारिक सुख निवृच्यर्थमाहन वा एष मुक्तात्मा बाह्य सकूचंदनादिसुखं अभ्यंतरं मानवादि न वेद-नानुभवात्मना जानाति, संसारिणः चंधमोक्षौ स्तः, आह च-" न ह वै सशरीरस्य वियात्रिययोरपदतिरस्ति, अशरीरं वा वसंतं प्रियाप्रिये न स्पृशत' इत्यादि, तत्र सशरीरस्य - संसारिणः, | अशरीरं मुक्तं वसंतं मुक्तं प्रियाप्रिये - पुण्यपापे न स्पृशतः, कारणाभावादित्यर्थः, तथा जीवकर्मणोरप्यनादिमानेव संयोगो, धर्मास्विकायाकाशसंयोगवत्, वियोगस्तु यथा कांचनोपलयोः क्षारमृत्पुटपाकादिना तथा जीवकर्म्मणोरपि ज्ञानतपः संयमादिना, मूर्ता - मूर्त्तसंयोगघटना तु घटाकाशसंयोगवत् कषायादिपरिणामाभावाच्च मुक्तानां पुनः कर्मबंधाभावः, उच्यते - जोगा पयडिपएस ठिह अणुभागं कसायओ कुणइ ।" न चेत्थं भव्योच्छेदः, अनागतकालयत् तेपामानंच्यात्, परिमितक्षेत्रे चैषामवस्थितिरमूर्त्तत्वात् प्रतिद्रव्यमनंत केवलज्ञानादि संतानवत्, नर्तकीनयने विज्ञानबद्वा, उच्यते च "आसंसारं सरियासहस्स लक्खेहिं वुज्झमाणावि । गणधरवादः ॥२९७॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy