SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्य श्री धर्म संघाचारविधौ ॥२९॥ इत्यादि तथा 'चावापृथिवी' इत्यादि 'पृथिवी देवता आपो देवते 'त्यादि भूतासत्तासचापराणि वेदवाक्यादीनि ते संशयहेतुः, गणधरवादः ब्रह्मविधिः-परमार्थप्रकारः जसा-प्रगुणन्यायेन विज्ञेयो-भाव्यः, तत्रार्थ भावार्थ:-स्वप्नोपमं इत्यादि अध्यात्मचिंताय गणिकनकांगनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वाद् विपाककटुकत्वादास्थानिवृचिपरं, नतु तदत्यंताभावप्रतिपादकं, समबुधेरप्यनेकनिबंधनत्वात् , अणुभूय दिवचिंतिय सयपपइविवार देवयाऽनूवा । सुविणस्स निमिचाई अणुत्तरो येव नाभावो ।।६।। पंचमश्चैवम्-सुहमा अगणिविसायण ! मसि जो जारिसो इह भवेति । सो वारिसो परमवे वेयषयत्थेसु संसइओ ॥३६॥ एण 'पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्व मित्यादि, युक्तं चैतत् , कारणानुरूपकार्यत्वात् , कथं त्वेतत् , तथा 'शृगालो वै ए वायते' इत्यादि, तथा 'ब्रह्मादिषु तृणांतेषु, भूतेषु परिवर्तते । जले भुवि तथाऽऽकाशे, जायमानः पुनः पुनः ।।१।। इत्यतः संश्रयस्ते,तन | नायं नियमः,कारणाननुरूपकार्यस्यापि दर्शनात ,यथा भूगाच्छरो जायते, तसादेव सर्पपानुलिप्सात् तृणानि गोलोमअविलोमभ्यो दुर्वा | गोमयाच्छालूरः,इयं तु वस्तुस्थितिः-आयुष्कर्मापेक्षया जीवानां गतिः,तस्य नरकायुष्कत्वादिचित्रत्वात् कार्यवैचित्र्यं, यथा-मिच्छादिट्ठी महारंभपरिग्गहो तिघकोहनिस्सीलो। नरपाउयं निबंधइ पावमई रुद्दपरिणामो॥३७ा उम्मग्गदेसओ मग्गनासो गूढहिययमाइल्लो। सदसीलोअससल्लो तिरिआउंबंधए जीवो ॥३८॥पपईइ तणुकसाओ दाणरओ अजवाइगुणजुतो। वह सच्चयाइनिरओ मणुाउं बंधई जीवो॥३९॥ अणुवयमहबएहिं बालतपोशामनिजराए उादेवाउअंनियंघइ सम्मद्दिडी यजोजीको १४०॥ तथा-रज्जुम्महणे निसभदखणे अजलणे अजलप्पवेसे या तण्डाछुहाकिलंता मरिऊण हवंति वितरिया ॥४१॥ तथा-जया मोहोदडो तियो अचाणं सुमह- 0 मम् । असारं वेयणि जंतु,तया एगिदियत्तणं ॥४२॥ अविय-भूदगवणसुरनिरया दोगइया चउगई तिरिपणिदि। संखवासाउ मणुआ V २९६॥ H BACHINGammamanimals indiIRATRAIGMethyamRATIMIREONLINE CATAR
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy