SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ HIRANAM गणधरवादः श्रीदे चैत्य श्रीधर्म० संघाचारविधौ ॥२९४॥ कर्मास्ति, यथा पुण्यः पुण्येन पापः पापेन कर्मणेत्यादि, उत नास्ति यतः कर्मप्रकृतीश्वरादिसर्वव्युदासेनोक्तं 'पुरुष एवेदं निं सर्व || यद्भूतं यच्च भाव्यं उतामृतस्येशानो यदनेनातिरोहति यदेजति यन्नेजति यद् दरे यदु अंतिके यदंतरस्य सर्वस्यास्य बाह्यत' इत्यादि, इदं प्रत्यक्षं वर्तमानं निं वाक्यालंकारे सर्व चेतनादि उतोऽप्यर्थे अमृतत्वस्य-मोक्षस्येशान:-प्रभुः अनेन-आहारेण तिरोहतिअतिशयेन वृद्धिं याति एजते अश्वादि नैजते पर्वतादि आपत्वादिष्टरूपं रे मेर्वादि अंतिके-समीपे यदन्तः-मध्ये अस्य चेतनाचेतनस्य सर्वस्यास्य बाह्यतः सर्वपुरुष एवेति कर्मसत्ता न श्रद्धेयेति ते संशयः, अर्थ विपयविभागात्मकं, यथा त्रिधा वेदपदानि 'अग्निहोत्रं जुहुया'दित्यादीनि विधिवादपराणि, स्तुत्यर्थनिन्दार्थवादार्थाद् द्विधा, तत्र स्तुत्यर्थवादप्रधानानि यथा 'स सर्व विद्यस्यैपा महिमा सुविदितेत्येव ब्रह्मपुरे ोप व्योम्नि आत्मा सुप्रतिष्ठितस्तमक्षरं चेतयते अथ स यस्तु सर्वज्ञः सर्ववित् सर्वमेवाविश इत्यादि, निन्दार्थवादप्रधानानि यथा-एप वः प्रथमो यज्ञो योऽग्निष्टोमः, योऽनेनानिष्टवा अन्येन यजते स गर्तामभ्यपतदि'त्यादि, अत्र पशुमेधादीनां करणं निंद्यते इत्ययं निन्दार्थवादः, द्वादश मासाः संवत्सरः अग्निरुष्णोऽग्निहिमस्य भैपजमित्यादीनि त्वर्थवादप्रधानानि, लोके प्रसिद्धस्यैवार्थस्यतैरनुवादः, ततश्च पुरुष एवेत्यादीनां अप्ययमों-यदेतानि पुरुपस्तुतिपराणि, यदिवा जात्यादिमदत्यागायतद्भावनाप्रतिपादकानि न कर्मसत्ताप्रतिषेधकानि, इत्थं चैतदंगीकर्तव्यं, न खलकर्मण आत्मनः कर्तृत्वोपपत्तिः एकांतशुद्धतया प्रवृत्तिनिबंधनाभावात् गगनवत । छिमि संमयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पब्बइओ पंचहिं सह खंडियसएहिं ॥२७॥ ते पवइए सोउं अबसेसा नववि बिति चिंतंति । वच्चामो वंदामो तं समुणिं पज्जुवासामो ।।२८।। सीसचेणोवगया संपर इंदगिणभूणो जस्म । तिहुयणकयप्पणामो स महाभोगोऽभिगमणिजो ॥२९॥ तयभिगमवंदणनमंसणाइणा हुज पूअपावा HAPARIHARATI Polluminiuminstitlew unloPHAmeer २९४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy