________________
HIRANAM
गणधरवादः
श्रीदे चैत्य श्रीधर्म० संघाचारविधौ ॥२९४॥
कर्मास्ति, यथा पुण्यः पुण्येन पापः पापेन कर्मणेत्यादि, उत नास्ति यतः कर्मप्रकृतीश्वरादिसर्वव्युदासेनोक्तं 'पुरुष एवेदं निं सर्व || यद्भूतं यच्च भाव्यं उतामृतस्येशानो यदनेनातिरोहति यदेजति यन्नेजति यद् दरे यदु अंतिके यदंतरस्य सर्वस्यास्य बाह्यत' इत्यादि, इदं प्रत्यक्षं वर्तमानं निं वाक्यालंकारे सर्व चेतनादि उतोऽप्यर्थे अमृतत्वस्य-मोक्षस्येशान:-प्रभुः अनेन-आहारेण तिरोहतिअतिशयेन वृद्धिं याति एजते अश्वादि नैजते पर्वतादि आपत्वादिष्टरूपं रे मेर्वादि अंतिके-समीपे यदन्तः-मध्ये अस्य चेतनाचेतनस्य सर्वस्यास्य बाह्यतः सर्वपुरुष एवेति कर्मसत्ता न श्रद्धेयेति ते संशयः, अर्थ विपयविभागात्मकं, यथा त्रिधा वेदपदानि 'अग्निहोत्रं जुहुया'दित्यादीनि विधिवादपराणि, स्तुत्यर्थनिन्दार्थवादार्थाद् द्विधा, तत्र स्तुत्यर्थवादप्रधानानि यथा 'स सर्व विद्यस्यैपा महिमा सुविदितेत्येव ब्रह्मपुरे ोप व्योम्नि आत्मा सुप्रतिष्ठितस्तमक्षरं चेतयते अथ स यस्तु सर्वज्ञः सर्ववित् सर्वमेवाविश इत्यादि, निन्दार्थवादप्रधानानि यथा-एप वः प्रथमो यज्ञो योऽग्निष्टोमः, योऽनेनानिष्टवा अन्येन यजते स गर्तामभ्यपतदि'त्यादि, अत्र पशुमेधादीनां करणं निंद्यते इत्ययं निन्दार्थवादः, द्वादश मासाः संवत्सरः अग्निरुष्णोऽग्निहिमस्य भैपजमित्यादीनि त्वर्थवादप्रधानानि, लोके प्रसिद्धस्यैवार्थस्यतैरनुवादः, ततश्च पुरुष एवेत्यादीनां अप्ययमों-यदेतानि पुरुपस्तुतिपराणि, यदिवा जात्यादिमदत्यागायतद्भावनाप्रतिपादकानि न कर्मसत्ताप्रतिषेधकानि, इत्थं चैतदंगीकर्तव्यं, न खलकर्मण आत्मनः कर्तृत्वोपपत्तिः एकांतशुद्धतया प्रवृत्तिनिबंधनाभावात् गगनवत । छिमि संमयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पब्बइओ पंचहिं सह खंडियसएहिं ॥२७॥ ते पवइए सोउं अबसेसा नववि बिति चिंतंति । वच्चामो वंदामो तं समुणिं पज्जुवासामो ।।२८।। सीसचेणोवगया संपर इंदगिणभूणो जस्म । तिहुयणकयप्पणामो स महाभोगोऽभिगमणिजो ॥२९॥ तयभिगमवंदणनमंसणाइणा हुज पूअपावा
HAPARIHARATI Polluminiuminstitlew
unloPHAmeer
२९४॥