________________
S
श्रीदे
TIMIPAR
णामा। धारिर्जते सिरसा नरामरहिं नमिरेहिं ।।२।।" अथवा पुरुपाणां तत्सेवकादीनां वरपुंडरीकमिव वरच्छत्रमिव ये संतापातप-10
शकस्तवचैत्य श्री
निवारणसमर्थत्वात् छायाकारणत्वाच्च । पुरिसवरगंधहत्थीणं पुरुषावरगंधहस्तिन इव पुरुपवरहस्तिनस्तेभ्यः४ यद्वा गंधहस्ति- व्याख्या धर्म संघा- गंधेनेत क्षुद्रगजा भज्यंते तद्वदीतिदुर्भिक्षाग्रुपद्रवगजाः सपादयोजनशतमध्येऽईविहारपवनगंधादेव नश्यंति, उक्तं चेत्युपमात्रयात् । चारविधौ । पुरुषोत्तमाः, संपन् ३, न चैवं लोकस्यागिति, किंतु लोकस्याप्युत्तमा इति आद्याया एवं सामान्येनोपयोगसंपदमाह-'लोगुत्त॥२९॥ माण'मित्यादि, लोकस्य-भव्यप्राणिरूपस्य मध्ये उत्तमाः-सकलकल्याणसमासनसिद्धिगामित्वलक्षणतथाभन्यत्वभावात् ऊर्ध्व
वर्तित्वात् प्रधानाः लोकोत्तमास्तेभ्यः 'लोगनाहाणं' लोकानां-विशिष्टासनसिद्धिकभव्यसचानां सम्यक्त्ववीजाधानादियोजनेन रागाद्युपद्रवरक्षणेन च योगक्षेमकारिणः अलन्धयोधिवीजादिलाभलब्धसद्दर्शनादिगुणग्रामरक्षाविधायिनो नाथा लोके नाथारस्तेभ्यः, नाथत्वं च हितकरणात् स्यादित्याह-'लोगहियाणं' लोकाय-सकलेन्द्रियादिप्राणिवर्गाय पंचास्तिकायात्मकाय वा सम्यग् लक्षणप्ररूपणादिना(रक्षादिना)वा लोकहितास्तेभ्यः, हितत्वं च यथावस्थितवस्तुप्रकाशनादेवेत्याह-'लोगपईवाणं लोकस्य-विशिष्टसंजितिर्यग्नरामररूपस्य सद्देशनांशुभिर्मिथ्यात्वादितमोऽपनयनेन यथावस्थितपदार्थसार्थप्रकाशनेन च प्रदीपा इव लोकप्रदीपास्तेभ्यः, इदं च विशेषणं द्रष्ट्रलोकमाश्रित्योक्तं, अथ दृश्यलोकमाश्रित्याह-'लोगपज्जोअगराणं' लोकस्य-लोक्यत इति व्युत्पत्या लोकालोकखरूपस्य केवलालोकपूर्वकप्रवचनप्रभापटलेन सूर्यवत् प्रद्योतकराः तेभ्यः ५, अत्र संप्रदायः
वारस वासे छम्मास अद्धमासं च तवमणुचरित्ता। निजिअउवसग्गपरीमहस्स सिविद्धमाणस्स ॥१॥भियबहि उजुवाHill लियतीरि वियावचसामसालअहे। छद्रेणुकडुयस्स उ उप्पचं केवलं नाणं ॥२॥ चउविहसुरेहिं रइए ओसरणे तत्थ कप्पमिइ7 ॥२९१॥
mSTINATILITARIANIMAL