SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ S श्रीदे TIMIPAR णामा। धारिर्जते सिरसा नरामरहिं नमिरेहिं ।।२।।" अथवा पुरुपाणां तत्सेवकादीनां वरपुंडरीकमिव वरच्छत्रमिव ये संतापातप-10 शकस्तवचैत्य श्री निवारणसमर्थत्वात् छायाकारणत्वाच्च । पुरिसवरगंधहत्थीणं पुरुषावरगंधहस्तिन इव पुरुपवरहस्तिनस्तेभ्यः४ यद्वा गंधहस्ति- व्याख्या धर्म संघा- गंधेनेत क्षुद्रगजा भज्यंते तद्वदीतिदुर्भिक्षाग्रुपद्रवगजाः सपादयोजनशतमध्येऽईविहारपवनगंधादेव नश्यंति, उक्तं चेत्युपमात्रयात् । चारविधौ । पुरुषोत्तमाः, संपन् ३, न चैवं लोकस्यागिति, किंतु लोकस्याप्युत्तमा इति आद्याया एवं सामान्येनोपयोगसंपदमाह-'लोगुत्त॥२९॥ माण'मित्यादि, लोकस्य-भव्यप्राणिरूपस्य मध्ये उत्तमाः-सकलकल्याणसमासनसिद्धिगामित्वलक्षणतथाभन्यत्वभावात् ऊर्ध्व वर्तित्वात् प्रधानाः लोकोत्तमास्तेभ्यः 'लोगनाहाणं' लोकानां-विशिष्टासनसिद्धिकभव्यसचानां सम्यक्त्ववीजाधानादियोजनेन रागाद्युपद्रवरक्षणेन च योगक्षेमकारिणः अलन्धयोधिवीजादिलाभलब्धसद्दर्शनादिगुणग्रामरक्षाविधायिनो नाथा लोके नाथारस्तेभ्यः, नाथत्वं च हितकरणात् स्यादित्याह-'लोगहियाणं' लोकाय-सकलेन्द्रियादिप्राणिवर्गाय पंचास्तिकायात्मकाय वा सम्यग् लक्षणप्ररूपणादिना(रक्षादिना)वा लोकहितास्तेभ्यः, हितत्वं च यथावस्थितवस्तुप्रकाशनादेवेत्याह-'लोगपईवाणं लोकस्य-विशिष्टसंजितिर्यग्नरामररूपस्य सद्देशनांशुभिर्मिथ्यात्वादितमोऽपनयनेन यथावस्थितपदार्थसार्थप्रकाशनेन च प्रदीपा इव लोकप्रदीपास्तेभ्यः, इदं च विशेषणं द्रष्ट्रलोकमाश्रित्योक्तं, अथ दृश्यलोकमाश्रित्याह-'लोगपज्जोअगराणं' लोकस्य-लोक्यत इति व्युत्पत्या लोकालोकखरूपस्य केवलालोकपूर्वकप्रवचनप्रभापटलेन सूर्यवत् प्रद्योतकराः तेभ्यः ५, अत्र संप्रदायः वारस वासे छम्मास अद्धमासं च तवमणुचरित्ता। निजिअउवसग्गपरीमहस्स सिविद्धमाणस्स ॥१॥भियबहि उजुवाHill लियतीरि वियावचसामसालअहे। छद्रेणुकडुयस्स उ उप्पचं केवलं नाणं ॥२॥ चउविहसुरेहिं रइए ओसरणे तत्थ कप्पमिइ7 ॥२९१॥ mSTINATILITARIANIMAL
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy