SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ व्याख्या श्रीदे. चैत्यश्रीधर्म संघा चारविधौ ॥२९ ॥ PMEGHATANAMITEMAPI DIREaimsirlingitutiP L R AMMARRIAMARATHI ILAINIK एवंविधा एव भगवती विवकिनां स्तोतन्या इत्याम्यामालापकाम्यां प्रथमा स्तोतव्यसंपदा उक्ता, संप्रत्यस्या एवं द्वितीय त्रिपद्या हेतुसंपदमाह-'आइगराण'मित्यादि,केवलज्ञानोत्पत्यनंतरं स्वस्वतीर्थेम्वादौ-प्रथमतः समस्तनीतिचारित्रहेतुश्रुतधर्मस्य करणशीलाः तदर्थप्रणायकत्वेनादिकरास्तेभ्यः, यदागमः-अत्थं भासइ अरिहा मुत्तं गंथंति गगहरा निउगं । सासणस्स हियट्ठाए तो सुत्र पवत्तई ॥१॥ (आ०नि०) आदिकरत्वाचामी किंविधा इत्याह-'तित्थयराणं' तीर्थः-प्रवचनाधारश्चतुर्विधः संघः प्रथमगणधरो वा तत्कर्तृभ्यः, यदागमः-"तित्थं भंते ! तित्थं तित्थयरे तित्थं ?, गोयमा ! अरिहा ताव नियमा तित्थगरे तित्थं पुण चाउवण्णे समणसंधे पढमगणहरे व"त्ति, तीर्थकृत्वं च एषां नान्योपदेशादित्याह-'सयंसंवुद्धाणं' स्वयं-परोपदेशमंतरेणैव सम्यग्-अविपर्ययेण बुद्धा-ज्ञाततचाः स्वयंसंबुद्धास्तेभ्यः३ संपद् , एतच्चामीपां न प्राकृतत्वे सति इत्याद्याया एव हेतुविशेपसंपदमाह-'पुरिसोत्तमाण'मित्यादि, पुरुषाणां-विशिष्टसंसारिसच्चानां मध्ये तधास्वाभाव्यात् सर्वकालमसाधारणगांभीर्यादिगुणग्रामयोगादुत्तमाः-पूज्याः, संसारेऽपि तीर्थकरजीवाना तथा प्राधान्यात् पुरुषोत्तमास्तेभ्यः, उतमत्वमेवोपमानत्रयेण समर्थयति'पुरिससीहाणं' पुरुषाः कर्मशत्रून् प्रति सूरतया सिंहा इव पुरुपसिंहाः तेभ्यः, यद्वा-"वीहंति न चेव जओ उबसग्गपरीसहाण घोराणं । वियरंति असंकमणा भन्नति ततो पुरुषसीह॥१॥"ति ३ 'पुरिसवरपुंडरीयाणं' पुरुषा वरपुंडरीकाणीव-प्रधानसितपपानीप, यथैतानि पंके जातानि जले प्रवृद्धानि तवयं विहायोपरि वर्तते तथाऽहंतोऽपि कामपंके जाता भोगजले प्रवृद्धास्तद्वयं विहाय वर्तते इति पुरिसवरपुंडरीकाणि, धवलत्वं चैपां सर्वाशुभरहितत्वात् सर्वैश्व शुभानुभावः सहितत्वात् तेभ्यः३, यद्वा "पुरिसावि जिणा एवं पत्ता वरपुंडरीयउवमाणं । सासाइसुरभिगंधे वहति वरपुंडरीयत्तं ॥१॥ वटुंति य उवयारे नरतिरिआणं निरीहरि Caimins I A ॥२९
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy