SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Janinaimad सत्थे जहंति व चयंति अरहता ॥१॥ अरुहताणं ति वा पाठः, न रोहंति दग्धकर्मबीजत्वात् पुनः संसारपल्लले न जायत इत्यरो-1001 श्रीदे अश्वावचैत्य श्री हंता, उक्तं च-"दग्धे यीजे यथाऽत्यंत, प्रादुर्भवति नाकरः । कर्मवी जे तथा दग्धे, न रोहति भवाङ्कुरः ॥१॥" अरुरुपलक्षित- बोधः धर्म संपा- | पीडादिन्द्रोगादितत्कारणभूतकादि वा नंतीति वा अरुहंतभ्यः अरुंधद्यो वा, चरणाभावे न पुनर्भवोऽवरोधाभावादित्यादि, चारविधौ । बहुवचन क्षेत्रकालभेदेनाहबद्दुत्वख्यापनार्थ, एते च नामाद्यनेकधेति नामाईप्रतिपयर्थमाह-'भगवंताणं' भगः-ऐश्वर्यादिः ॥२८॥ पवियो येषां ते भगवंतस्तेभ्यः, भणितं च-"ईसरिअ जसो रूवं सिरी य धम्मो तहा पयत्तो य । एए जेसि पगट्ठा ते भगवंते नमो तेनि ॥२॥ तत्र-"ईसरियमिह पहुत्तं समुरामुरमणुयजीवलोगस । तिहुयणगिज्झो चंदुअलो जसो रूवमइरम्मं ॥२॥"यदागमः- सवसुरा जइ रूवं अंगुट्टपमाणयं विउविजा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो ।।३।। बहिलच्छो ओसरणाइ अंतरंगा उ केवलाई आ। धम्मो फलरूबो जन जिणत्ता धम्मफलमन्नं ।। ४ ।। धम्मुन्जमो पयत्तो पयडोच्चिअ सो जिणाण संपुनो। करसंठिएवि मुक्खे परोपयारिकनिरयाणं ॥५॥ अत्र संप्रदाय: एकदा समवसात् ,प्रतिष्ठानपुरे प्रभुः। श्रीसुव्रतजिनो विश्वगेयोज्ज्वलयशोभर॥१॥ स ज्ञानचक्षुषाऽद्राक्षीन् ,मित्रं प्राग्जन्मनः वकम् । भृगुकच्छपुरेशल, बोधयोग्यं तुरंगमम् ।।२।। ततोऽमितगतिमव्यराजीराजीवभास्करः । प्रतस्थे भुवनखामी, भृगुकच्छपुरं प्रति ॥३॥ आक्रम्यैकनिशा पष्टियोजनी भृगुकच्छके । प्राप कोरंटकोद्यान, कोटिसंख्यसुरैर्वृतः। तत्र योजनमात्रे च, क्षेत्रे वायुकुमारकैः। शोषिते समवस्ती, रचितायां सुरासुरैः।। ५ ।। राजमानो महाप्रातिहार्वर्यैः सदाऽष्टमिः । सिंहासनमलंचक्रे, धर्मचक्री भवांतकृत् ॥६॥ गत्वाऽथोद्यानपालेन, तत्पुरेशाय सत्वरम् । जिनागमनमानंदान्यवेदि जितनत्रवे ॥७॥ तत्रस्थोऽपि जिनं नत्वा, ॥२८७॥ i mausamininemune r imutam dime
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy