________________
श्रीदे.
सिंहासण घरासर रि मावलयं ॥१॥ तथा-"झय चकर पउम३ सुरकोडि सुमनाई५ चउमुहंगयद तिवप्पा विस्त वार्य: चैत्य श्री विसय९ अंबु१० कंटय११ पवणऽणुकूलका १२ नहवठिई १३ ॥१॥" या मादिविहितवंदनाद्यर्थेभ्यः, भणितं च-"अरहंति धर्म० संघा
वंदणनमसणाणि अरहंति पूअसकार । सिद्धिगमण रिहंति जे हे अरिहंत तेसिं नमो ||" अहोतेभ्योवा-सहजातिशयादिसर्वोचारविधौ
मगुणसंपूर्णतया सर्वान्यस्तवनादियोग्यानां मध्ये प्रधानेभ्यः, अभ्यधायि च-"अरहा जुग्गा उचियति सुगुणपुष्णचणा थया॥२८६॥
ईणं । तेसुवि अंता पगरिसपत्ता जमिहेरिसा नन्ने ।।१।। अथवा 'अरहयः सिद्धिगतावप्यनंतज्ञानमयत्वात् आत्मस्वभावमत्यजयो || 'रह त्याग' इतिवचनाद् , अनेकार्थत्वाद्वा धातूनां अरहद्भयः, मणितं च-"न रहंति न चयंति णाणाई सिवेवि तेऽवि अरहता। MAन रहंति न चिट्ठति व भवंमि जं तेण अरहता ॥५॥ अरहोंतेभ्यो वा, सर्वत्र सर्वथा सर्वदा सर्वतोऽप्यपगतप्रच्छन्नभावाभावज्ञानम
येभ्यः स्तवनीयत्वाद् , अभाणि च-नस्थि व रहो य छन्नं अंतो नासोचि जेसिं नाणस्स । अरहंता तेसिं नाणाइमयाण होउ नमो |॥१॥" अरईतेभ्यो वा, यदाह-'नथि व रहो उ छनं अंतो मन्झंच सयलवत्थूणं । परअवरभागवेइत्तणेण जेसि अरहता ते ॥१॥" एवं अरथातेभ्यः, स्थाद्युपलक्षितवाहनांतसंगरहितेभ्यः, भणितं च-“संगुवलक्खणभूओ रहो अ जाणं न जेसि अंतो य। तो सो जराइउवलक्खणं तु ते हृति अरहंता ॥१॥ अरभमानेभ्यो वा अतुच्छस्वच्छत्वादिभावमयत्वेन रामसिकदृत्यादिनिवृत्तेभ्यः, इत्यादिव्याख्यांतराण्यपि भावनीयानि, अरिहंताणमिति वा पाठः, इंद्रियविपयायरिहंतम्यः 'इंदियविसयकसाए परीसहे वेयणा य उवसग्गे । रागहोसे कम्मे अरी दणंतीति अरिहंता ॥१॥" अरिणा वा-धर्मचक्रेण मांत्यरिभातस्तेभ्यः, अरिमनु(पदो)पलक्षिताखिलाहितहेतिसंहतिहानिकृयो वा, आह च-"अरिणा व धम्मचक्केण भंति सोहंति ते उ अरिहंता। असिउवलक्षण- ||२८६॥