SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ स्तवार्थः श्रीदे | चैत्यश्री- धर्म० संघाचारविधी ॥२८५|| वाचकं पदं, नमस्कारश्च द्रव्यसंकोचभावसंकोचभेदाद द्विधा, नत्र द्रव्यसंकोचनं शिरोनमनांजलिबंधपादविन्यासादि, भावसंकोचनं तु प्रीतिप्रणिधानादिविधानतो विशुद्धमनसा नियोगः, एतेन नमस्कारचातुर्विध्यमुक्तं, तथाहि-द्रव्यतो नामैको नमस्कारो न । भावतो निहवद्रन्यलिङ्गिपालकादीनामनुपयुक्तसम्यग्दृष्ट्यादीनामपि च 'अनुपयोगो द्रव्य मिति वचनात् १ अन्यस्तु भावतो नमस्कारोब द्रव्यतः अनुचरसुरादीनां ग्लानाधुपयुक्तसम्यग्दृष्ट्यादीनां च २ द्रव्यतो भावतश्च नमस्कारो यथाविधि शिरोनमनादिक्रियानिष्टोपयुक्तसम्यग्दृष्ट्यादीनामेव३ नो द्रव्यतो नो भावतश्च कपिलादीनामिद नमस्काराभाव एव ४, उक्तं श्रीभद्रषाहुस्वामिना-निहाइ दव भावोवउत्त जं कुज सम्मदिट्ठी उ । नेवाइयं पदं दवभावसंकोयण पयत्यो॥१॥" अस्तु-भवत्विति प्रार्थनार्था क्रिया, दुरापो हि परमप्रकर्पप्रासो भावनमस्कार इत्यमाशंसावीजाधानेन साध्यते इति ज्ञापनार्थ, आह च-"अत्युचि पत्थणा दुष्छहो उ उक्कोसभावनमुक्कारो । लब्भइ बीयाहाणा इय आसंसाइ तं नु भवे ॥ १॥" भावनमस्कारप्रकर्षवांश्च वीतरागो 'नमस्तीर्थाये'तिनिराशंसमेवेति भणति, उपशांतमोहादौ हि पूजाकारके अविकलाप्तोपदेशपरिपालनरूपप्रतिपयमिधानचतुर्थपूजायाश्च भावात् , भणितं च-"विति अणासंसंचिय तित्थस्स नमोत्ति उवसमजिणाई। अविगलआणापालणपहाणपडिवचिपूयपरा ॥१॥" यदुक्तमुत्तराध्ययनेषु-अरहंता तित्थयरा, तेसिं चेव भची कायच्या, सा पूआवंदणाईहिं भवइ, पूमि पुप्फामिसथुईपडिवत्तिमेयओ चउबिहंपिजहासत्तीए कुआ"तथाऽन्यत्र "पुष्पामिषस्तुतिप्रतिपत्तिपूजानां यथोचरं प्राधान्यं" णमितिवाक्यालंकारे, केभ्यः'अरहंताणं' 'चतुर्थ्याः पष्ठी'ति प्राकृतवशेनात्र षष्ठी, नमोऽर्हद्भ्यः सुरासुरादिकृताशोकवृक्षायष्टमहाप्रातिहार्यरूपधर्मध्वजधर्म चक्रायतिशयखरूपत्रिभुवनातिशायिमहिमाम्यः, उक्तं च-"जिणअहुपाडिहेरा असोगवरू चमर असम जलबुद्धी। दिवसणी|| ॥२८५॥ INISTimig dian
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy