________________
श्रीदे० चैत्य० श्री - धर्म० संघा चारविधौ
॥२८४॥
दु१ति२ चउरे पण ४पण५पण६ दु७चउ८ति९ पयसक्कत्थयसंपयाइपया ! नमु१ आइगर पुरिसो ३ लोगु ४ अभय ५ धम्म६८५७ जिण८ सव्वं ९ ॥ ३४ ॥
अक्षरघटना प्रागुक्तानुसारेण कार्या, भावार्थः पुनरयम् - नमोत्थुणं अरहंताणमित्याद्यपदा पदद्वयप्रमाणा प्रथमा संपत् १, आइगराणमित्यादिपदत्रयनिष्पन्ना द्वितीया २ पुरिसुत्तमाणमित्यादिपदचतुष्कचर्चिता तृतीया ३ लोगुत्तमाणमित्यादिपंचपदपूरिता चतुर्थी ४ अभयदयाणमित्यादिपदपंचकपरिमाणा पंचमी ५ घम्मदयाणमित्यादिपदपंचकनिष्पन्ना पष्ठी६ अप्पडिहतेत्यादिपदद्वयनिर्वर्तिता सप्तमी ७ जिणाणमित्यादिपदचतुष्टयघटिताऽष्टमी ८ सव्वन्नूणमित्याद्यालापकत्रिकपरिकलिता जियभयाणमिति पर्यंता नवमी संपत् ९॥ अथास्यैव वर्णादिसंख्यार्थ गाथापूर्वार्द्धमाह -
दो सगनउआ वण्णा नव संपय पय तित्तीस सक्कत्थए ।
द्वे शते सप्तनवत्यधिके वर्णाः- अक्षराणि शक्रस्तवदण्डके इति योगः सव्वे तिविहेण वंदामीति यावत्, एतदंतस्यैव वर्णगणस्थापना चेयं २९७ | शक्र०] नस्य वृद्धसंप्रदायेन प्रणिपातदण्डकतया रूढत्वात् तथा च चैत्यवंदनाचूर्णो तिविहेण वंदा२३० चैत्य मीम्येतदंतं व्याख्याय मणितं 'सकत्थयविवरण सम्मचं', श्रीलघु भाष्येऽप्युक्तम्-दो दो ४९० नाम० चउ चउ तिसया सगनवई तीस नवइ अन्भहिया । अडतीसा छायाला दंडेसु जहकमं वण्णा ४३८ श्रुत० ॥ १॥ अस्यार्थः स्थापनातोऽवसेयः - तथा नव संपदः पदानि च त्रयस्त्रिंशत् शक्रस्तवे । अथ सूत्रं | ३४६ | सिद्ध० व्याख्यायते तच्चेदम्-नमोत्थुणं अरहंताणं भगवंताणमित्यादि, इह नम इति नमस्कार
शक्रस्तव
पदादीनि
॥२८४॥