SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री - धर्म० संघा चारविधौ ॥२८४॥ दु१ति२ चउरे पण ४पण५पण६ दु७चउ८ति९ पयसक्कत्थयसंपयाइपया ! नमु१ आइगर पुरिसो ३ लोगु ४ अभय ५ धम्म६८५७ जिण८ सव्वं ९ ॥ ३४ ॥ अक्षरघटना प्रागुक्तानुसारेण कार्या, भावार्थः पुनरयम् - नमोत्थुणं अरहंताणमित्याद्यपदा पदद्वयप्रमाणा प्रथमा संपत् १, आइगराणमित्यादिपदत्रयनिष्पन्ना द्वितीया २ पुरिसुत्तमाणमित्यादिपदचतुष्कचर्चिता तृतीया ३ लोगुत्तमाणमित्यादिपंचपदपूरिता चतुर्थी ४ अभयदयाणमित्यादिपदपंचकपरिमाणा पंचमी ५ घम्मदयाणमित्यादिपदपंचकनिष्पन्ना पष्ठी६ अप्पडिहतेत्यादिपदद्वयनिर्वर्तिता सप्तमी ७ जिणाणमित्यादिपदचतुष्टयघटिताऽष्टमी ८ सव्वन्नूणमित्याद्यालापकत्रिकपरिकलिता जियभयाणमिति पर्यंता नवमी संपत् ९॥ अथास्यैव वर्णादिसंख्यार्थ गाथापूर्वार्द्धमाह - दो सगनउआ वण्णा नव संपय पय तित्तीस सक्कत्थए । द्वे शते सप्तनवत्यधिके वर्णाः- अक्षराणि शक्रस्तवदण्डके इति योगः सव्वे तिविहेण वंदामीति यावत्, एतदंतस्यैव वर्णगणस्थापना चेयं २९७ | शक्र०] नस्य वृद्धसंप्रदायेन प्रणिपातदण्डकतया रूढत्वात् तथा च चैत्यवंदनाचूर्णो तिविहेण वंदा२३० चैत्य मीम्येतदंतं व्याख्याय मणितं 'सकत्थयविवरण सम्मचं', श्रीलघु भाष्येऽप्युक्तम्-दो दो ४९० नाम० चउ चउ तिसया सगनवई तीस नवइ अन्भहिया । अडतीसा छायाला दंडेसु जहकमं वण्णा ४३८ श्रुत० ॥ १॥ अस्यार्थः स्थापनातोऽवसेयः - तथा नव संपदः पदानि च त्रयस्त्रिंशत् शक्रस्तवे । अथ सूत्रं | ३४६ | सिद्ध० व्याख्यायते तच्चेदम्-नमोत्थुणं अरहंताणं भगवंताणमित्यादि, इह नम इति नमस्कार शक्रस्तव पदादीनि ॥२८४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy