________________
श्रीदे
चारविधौ।
योगस्वरेहिं मह कहसु अनहा तुहवि । सकिवाणेण किवाणेण छिदिहं सिरमिमीएच ॥५३॥ सालिब बोहिनीयं खिचं इह पल्लले । चिलातिचेत्य०श्री
व वडिहिद । इस मुणिभणियं उसमविवेयसंबर इह विहेया ।। ५४ ॥ चारणमुणी लहु गओ गयणे गरुडुब्ब तो इमस्स इमे। पुत्रकथा धर्म संघा-IN मंतुब परावचंतस्मल्लसिओ इमो अस्थो॥५५॥ कोहाईण उवसमो स्वममउ पज्जवविमुत्तिओ किचो। दवचयषं विवेजो स हवउ |
असिए य सिरचाया ॥ ५६ ।। मणकरणाण निवित्तिं विसएहि संवरो करेमि तया। इय चिंतिरो अविचलं काउस्सग्गा इमो ठाइ ॥२८॥ ॥५७॥ सरुहिरमंगति तओ व कीडीहि कयं घुणेहिं दारुव । कयपावकम्मघाओ दिवं गओ सदुदिणं सो ॥५८॥ जो तिहिं पएहिं
सम्मं समभिगओ संजमं सममिरूदो । उवसमविवेयसंवर चिलाइपुत्तं नमसामि ॥ ५९॥ अहिसरिया पाएहि सोणियगंघेण जस्स कीडीओ। खाइति उत्तमंगं तं दुक्करकारयं वंदे ॥६०॥धीरो चिलाइपुत्तो मूइंगलिआहिं चालिणिव्व कओ । जो तहवि खजमाणो पडिवन्नो उत्तम अहूं ॥६१॥ अडाइजेहिं राइदियेहि पत्तं चिलाइपुत्तेण । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥२॥ श्रुत्वा चिलातेस्तनयस्य कायोत्सर्गादहो पातककर्मघातम् । कुर्वीत चेष्टाभिभवस्वरूपे, द्विधापि तसिन् करणाय यत्नम् ।।३।।इति कायोत्सर्गात् पापनिर्घाते चिलातिपुत्रचरित्रम् ॥ किं सर्वथा कायोत्सर्ग करोति ?, नेत्याह-'अनत्य ऊससिएण'मित्यादि, एतदर्थचैत्यस्तवदण्डकेमिधास्यते, 'इरिउस्सग्गपमाणं पणवीसुस्सासेति वचनात् पंचविंशत्युच्छासपूरणार्थ 'चंदेसु निम्मलयरा इत्यंत चतुर्विंशतिस्तवं मनसा विचित्य नमो अरिहंताणंति भणन् कायोत्सर्ग पारयित्वा पुनश्चतुर्विंशतिस्तवं सकलं वाचोचरति । एवमी
र्यापधिकी प्रतिक्रम्य क्षमाश्रमणं दचा इच्छाकारेण संदिसह भगवन् ! चैत्यवंदन करूं?, इच्छंति भणिवा नमस्कारांश्च शक्रस्तवादिमिश्चैत्यवंदनां विधत्ते, यदागमः-"सकत्थयाइयं चेइयवंदणं ति, तत्र शक्रस्तवसंपदासंख्यां आयपदानि च प्रतिपिपादयिषुराह-II ।२८३॥
MAHASHISHIHICHARITMANIPAHINITIANI
AIRAAMIRMIRMALARIANDIAN