SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्याधर्म० संघाचारविधी नि-मर्वज्ञान् मवानद्वतीयेऽभिधेयप्रयोजनगणोकीर्तनं अभिनरिति मनसोप्य "" Humiliatimonia teshthaniinalltitis R ATIATICISMENT निदंयुगीनलोकानवलोक्य तदनुग्रहकाम्यया संक्षिप्ततरं सुखावबोधं आचारविधिनामकं शास्त्रं कर्तुकामः शास्त्रकारः आदावा मंगलादीनि | समस्तप्रत्यूहव्यूहव्यपोहाय शिष्टसमयपरिपालनाय चाभीएदेवतास्तुतिरूपमत्यंताव्यमिचारि मंगलं श्रोतजनप्रवृत्यर्थममिधेयं प्रयोजनादि च प्रतिपिपादयिषुरिमां भाष्यगाथामाह वंदित्तु वंदणिजे सो चिइवंदणाइमुवियारं । बहुवित्तिभासचुण्णीमुयाणुसारेण वुच्छामि ॥१॥ वंदित्वा वंदनीयान सार्यान्-सर्वज्ञान् सर्वान् वा समस्तान् चैत्यवंदनादिसुविचारं बहुवृत्तिमाप्यचूर्णिश्रुतानुसारेण वक्ष्यामीति पदसंस्कारः। तथा इह साधिकाद्यपदे मंगलं, द्वितीयेऽभिधेयप्रयोजने, उत्तरार्धे सम्बन्धश्व ज्ञातव्यः पदार्थः पुनरयः-'वंदित्वे त्यत्र "वदुङ् स्तुत्यमिवादनयो रित्यर्थद्वयाभिधायी धातुः,तत्र स्तुतिः गुणोकीर्तनं अभिवादनं-कायेन प्रणिपातः, ततश्चायमर्थःवंदित्वा-वचनेन स्तुत्वा कायेन च प्रणम्य, अनयोश्च प्रायः संक्षिनां मनःपूर्विकैत्र प्रवृत्तिरिति मनसोऽप्याक्षेपः,ततश्च मनसाऽपि, प्रणिधाय चेत्यर्थः, एतेन च करणत्रयनमस्काररूपभाववंदनेन वंदित्वा इत्यावेदितं भवति, न पुनः मनःप्रणिधानविधुरतया वीरकादिवद् द्रव्यवंदनेन, तस्याकिंचित्करत्वेनाविकलसकलफलाकलनविकलत्वात् , कान् वंदित्वेत्याह-'सार्वान्' सर्वमतीतानागतवर्तमानकालभाविभावनिकुरवं सकललोकालोकलक्षणलक्ष्यावलोकनकुशलविमलकेवलज्ञानावलोकवलेन करतलकलितनिर्मलामलकफलवत् समस्तभूतभवद्भाविगुणपर्यायविदंति सार्वाः, सर्वज्ञा इत्यर्थः, यद्वा सर्वेभ्यो-जीवाजीवादिपदार्थसार्थेभ्यो यथावस्थितावितथवरूपनिरूपणरक्षणादिना प्रकारेण हिताः सार्श:-तीर्थकृतः तान्, किंविशिष्टानित्याह-'वंदनीयान् स्तूयंते अभिवाद्यते च भक्तिभरनिर्भरांतःकरणः सुरासुरनरनायकगणैर्ये ते वंदनीयास्तान्, त्रिभुवनजनतानमस्यानित्यर्थः। एवं निखिलमुरसमूहशिर: CAN
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy