SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पैल-बीन चारविषौ ॥२७॥ मेव परमते ॥१॥निचोर्चस्त्वयं-पावं लिंदा जम्हा पायचि तुमचए तेण । पाएष बावि पि जीवबो यावि सोई॥ तस्स उप॥२॥ तेष पायगि आस्वाद काबुना प्रक्षालनात् भूतमाविपत्यादिशुदिः क्रियते, या अत्रापि निंदामहदिनातिचारम- रीम्पास्या उधालनता गात्मनी नत्यकरवं तेन हेतुबान विशोषिःमताप विशल्यत्वं विना विचिदित्याह-विसोहीकर विसीकर यवादीपहिरकिलीकापावादि विनाधाव्यमानमपि व्रणादिनप्रसरन् निरोधुं शक्यते तवेदमपि भावतः परिचितं सनिदानविध्यामावं वाऽऽलोचनानिंदादिविधानं पूत्यादिकल्पदुर्लमबोधित्वादि कृत्यादीर्घसंसारतयो प्रसरनिवार्यमित्यविशल्यस्य विशत्यस्य कर विशल्पीकर, मायादिवत्यानुदात्वेत्यर्थः, उकंच-"ता उदरति गारवरहिया मूलं पुणम्भवलया । मिगदंसबसछमायासलं निया च " तेन हेतुना किर-पावेत्यादि, पापानां-अधुभानां अघुमबंधहेतूनां कर्मणां प्राथाक्रमवामिहननादिनियालक्षपानां तन्कार्याणां वाहनावरणीयादीनां निर्यावनार्थ-विनिकृष्पर्थ चिलातिपुत्रवचिष्ठामि, पातूनामनेकार्थत्वात् करोमि कायोत्सर्ग, 'ठिको निसको निवचो उति वचनादन खित्याधासनविशेष,उक्तंच-"प्रलंक्तिमजदंतमूर्खखसासितस्य वाखानं कायानपेशं यद, कायोत्सर्गः प्रकीर्तितः॥१॥ वागंगव्यापारनिषेधेनाशुभकर्मचित्यै दुश्चेष्टितख कायख त्यामं करोमीत्वः,पदाह"काउस्सम्गे जह मुडियस मछांति अमर्ममाई इज मिति सुविहिया अट्टविहं कम्मसंपाय ॥१॥ बह करगजो निकिसाइ दाई इंतो पुषोवि वर्चतो। इज कति सुविहिवा काउस्सग्गेण कम्माई ॥२॥ पूर्वसचितचिलातिपुत्रचरित्रमिदम्____ रापगिहे महाए धणसिद्धिस्सासि सुंसुमा दुहिषा । पपसुपअणुजाया तीइ बालहारो चिलाइओ॥॥ बहवे बहुवेराई || जातो पणेव सोबपरा। नपराइबाउ निमाविको यो सीहगुहपहिं ॥२॥ तहिं पछिलईमि पर जाबो पडीवई ब्याह जो। ॥२७॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy