________________
श्रीदे.
चैत्यश्री धर्मसंघाचारविधौ । l૨૭૮ |
पासजिदिस्स पास गहियवओ। होउं गणहरदेवो सिद्धि पत्तो धुपकिलेसो ॥८॥ एवं विक्रमसेनवृत्तमतुलं संचिंत्य चिचे
चिस्स उपपश्चाचापड़ताशभासुरशिखानिर्दग्यपापद्रुमाः। निःशेषार्जितकर्मजालहतये मोक्षकबद्धस्पृहा, मिथ्यादुष्कृतसावधानमनसो मव्या! HIरीव्याख्या भवंतु स्फुटम् ॥८३॥ इति मिथ्यादुष्कृते विक्रमसेनकुमारदृष्टांतः ॥२६॥ एवमालोचितप्रतिक्रांतः कायोत्सर्गप्रायविचेन पुनरात्मविशुद्ध्यर्थ प्रतिक्रमणविशेषरूपां अष्टमीसंपदमाह-तस्स उत्तरीकरणेणं (पायच्छित्तकरणेणं) विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्टाए ठामि काउस्सग्ग।तस्य-आलोचनाप्रतिक्रमणादिनाऽशुद्धातिचारस्योचरीकरणादिना ठामि काउस्सग्गमिति योगः, यद्वा तस्सत्ति प्राकृतत्वाचेपांगमनादिप्रभवानां पापानां कर्मणां निर्यातनार्थ कायोत्सर्ग करोमीति योगः, यद्भाष्य-तेसिं गमागमाईसमुत्थपावाण घायणनिमित्रं । उस्सगे ठामि अहं उत्तरकरणाइहेऊहिं ॥१॥ (३८३) तत्रानुत्तरस्योत्तरस्य करणं पुनः संस्कारद्वारेणोपरिकरणं शलाकादिशोधितदेहवणादेः पिंडीबंधप्रलेपादिवत् उत्तरीकरणं तेन हेतुना, तदर्थमित्यर्थः, 'अवराहसल्लपभवो भावपणो होइ नायव्यो' इति वचनात् तस्यालोचनाप्रतिक्रमणादिना शोधितस्य विराधनाप्रकाराख्यभावव्रणस्य संरोहणार्थ प्रलेपादिकल्पं ध्यानमौनांगचेष्टानिवृत्यादि करोमि १, एतच्च प्रायः प्रायश्चित्करणेन कार्यकारि स्यात्, प्रायश्चित्तं च यथा द्रव्यव्रणे कृतेऽपि प्रलेपादौ लावणिकायुद्भाव्यदोपप्रसंगमीत्या रक्तचंदननीलितिलकादि क्रियते तथाऽत्राप्यनवस्थाद्यनुत्पत्तये पंचविंशतिउच्छवासादिना कायोत्सर्गाख्यं पंचमं प्रायश्चित्त, भणितं च-"तस्स य पायच्छित् जम्मग्गविऊ गुरू उवासंति । तं तं आयरियव्वं अणवत्थपसंगमीएणं ॥१॥इक्केण कयमकजंगाहा,तथा-करोत्यादौ तावत् सघृणहृदयः किंचिदशुम, द्वितीय सापेक्षो विमृशति कार्य च कुरुते । तृतीयं निश्शंको विगतघृणमन्यत् प्रकुरुते, ततः पापाभ्यासात् सततम
M२७८॥