________________
श्रीदे..
मान
वृत्रं
चैत्यश्री धर्म संघान चारविधौ ॥२७७॥
| मुनिराजपादकमलद्वं मया वंदितम् ॥६॥ अंहःसंहतिमाशुलुंपति धृति पत्ते विधत्ते शिवं, चारित्रं चिनुते विक्रमसेननिहंति कुमति भिन्ते भृशं दुर्गतिम् । पुष्णात्यद्भुतशुदबुद्धिमहिमाः श्रीधर्मकीर्तिप्रभाः,श्रीवाचंयमराज! भव्यभविनां पादप्रसादस्तव ॥ ६९॥" तयणु-निवकुमरप्पभुहाए सयलपरिसाइ मरुयहरिसाए। दुंदुहिउद्दामसरं इस धम्मकई कहा मय ७०|| "मो मो मवष्णवे इह निमजमाणाण सहसवाणं । नित्यारणे समत्थो धम्मुचियतुच्छरोहित्थो ७१॥ सो दुविहो मुणिगिहिधम्मभेयो तत्थ समणधम्मो य । सावजवजवजणनिरवजासेवणपहाणो !। ७२ ॥ इच्छा मिच्छा तहकार
आवस्सहिपा तय निसीहियया । पडिपुच्छ उंदण निमंतणा य उपसंपया दसमी ॥७३॥ इय सामायारिपरो (प्र० तहकारो आवस्सिया य निसीहिया। आपुच्छणा य पडिपुच्छ छंदणा य निमंतणा७४|| उपसंपया य संमं गामकलाइसुममतपरिहारो। अप्पडियंधविहारो आहारोवहिपमुहसंसुडी ॥७५।। गुरुभत्ती तपसत्ती निकियनिचकिच्चअणुरत्ती । अत्यनियविसयतत्ती सम्वत्थाणुचियदि णियत्ती ।। ७६ ।। बालाईपडियरणं उसग्गपरीसहाण निरुसणं । एमाइ समणधम्मो सिग्धं सिपलच्छिसंजणगो !! ७७ ॥ एयअसत्ताणं एण सचाणं बीयो दुवालसहा । होइ मिहीणं धम्मो कमेण सिवदायगो सोऽदि i७८॥" तो संवेगोरगओ पिउणोऽणुनविय कहवि पनजं । केवलनापिलमीवे विक्कमसेणो पबजेद ॥७९॥ गुरुणा सह विहरतो पंचविहायारहारकयसोहो । मिच्छामि दुक्कडं मुहु दितो थोवेऽवि अबराहे ॥८०॥ निन्मन्गमयबसेणो विस्कमसेणो मुणी समयविहिणा । परिचइरुणं पाणे पाणयकप्पे सुरो जाओ तो चविउं|) महिलाए पूरीइ नमिणो निवस्स संजाओ। पुचो जसोहराए पियाइ सो वारिसेणुचि ।।८।। बहुनिवइतषपसहिजो सिरि- २७॥
AREID