________________
श्रीदे
चैत्य०श्री
धर्म० संघा चारविधौ
॥२७६॥
|रियं गरिहर घिजीवियं विं ।। ५३ ।। विचिगिच्छह निचअकिञ्चकारिणं वैरिणं पिव कुसंगं । खिसइ पल्लिनिवासं स मणोरहे कुणइ इय हियए ॥ ५४ ॥ कहया सुतित्यपडिमा मुणिणो संनाणिणो अहं नहिं १ । मंदरगिरिसिहरसिरं कयाइ | जिणमंदिरं दच्छं ||१५|| कुसमयमइनिम्महणं जिणपवयणमहं कथा निसामिस्सं १ । कइया पूहस्सं धम्मकारिलोयं वरालोयं ॥ ५६ ॥ इय फुरियसुद्धभावो जिणघम्मे ठविय निययपरिवारं । जा गमइ दिने कुमरो ता पत्ता वत्थ पिउपुरिसा ||५७|| ते वेचिणा विमुक्का काउं उचियं कुमारमिणमाहु। रायसुय ! तुज्झ चरियं चित्तकरं सुणिय देवेण ॥ ५८|| तुम्हाणयणनिमित्तं अम्हे इह पेसिया तओ तुम्मे । लहु एह निययनयरे नीईए कुणइ नियर ||५९|| तो वद्धणमंतेणं पल्लीं श्रुत्थं करेवि कुमरवरो । जजयपुरिसेहिं सहिओ सपरियणो सुरपुरं पत्तो ॥ ६० ॥ पणओ पिउचलणेसुं गाढं आलिंगिऊण हरिसेण । भणिओ | पिउणा मिउणा वयणेणं वच्छ ! तुह कुमलं ॥ ६१ ॥ अम्हचिय पुनेहिं जाओसि तमिन्हि एव धम्मपरो । अइदुक्करं च पयईह | रुंभणं ते कयं किहणु १ ॥ ६२ ॥ एतः-उभडसडाकडप्पो हरीवि रुंभई करीवि गुरुदप्पो । गुरुएहिवि नहु तीरह पवईए रुंभणं काउं ॥ ६३ ॥ आह कुमारो तायप्पसायओ कुसलमत्थि मज्झ सया । गुरुपायपसाएणं पयईए रुंभणं जायं ॥ ६४॥ पिउणा पुट्ठो सवं नियवुत्तंतं कहेइ जा कुमरो । ता सिरिसमंतभद्दा सूरिखरिट्ठा तर्हि पत्ता ||६६|| अह चक्काउहराया विक्रमसेणो अमंदआणंदो । सारपरिवारसहिया एचा गुरुचरणनमणकरा ॥ ६६ ॥ हरिसंसुपुन्ननयणो विवद्वियवयणो पसन्नमणकरणो । भविहुमाणसारो थुणे गुरुणो इय कुमारो ॥ ६७ ॥ तथाहि "संकल्पोऽपि न कल्पतत्पजतरी चिंता न चिंतामणी, कामः कोऽपि न कामक्कुंभविषयो नो चित्रकृचित्रकः । मन्ये कांचनपुरुषोऽपि पुरुषो नो कामधेनौ मनो, यत्ते श्री
विक्रमसेनकथा
॥२७६॥