SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्य०श्री धर्म० संघा चारविधौ ॥२७६॥ |रियं गरिहर घिजीवियं विं ।। ५३ ।। विचिगिच्छह निचअकिञ्चकारिणं वैरिणं पिव कुसंगं । खिसइ पल्लिनिवासं स मणोरहे कुणइ इय हियए ॥ ५४ ॥ कहया सुतित्यपडिमा मुणिणो संनाणिणो अहं नहिं १ । मंदरगिरिसिहरसिरं कयाइ | जिणमंदिरं दच्छं ||१५|| कुसमयमइनिम्महणं जिणपवयणमहं कथा निसामिस्सं १ । कइया पूहस्सं धम्मकारिलोयं वरालोयं ॥ ५६ ॥ इय फुरियसुद्धभावो जिणघम्मे ठविय निययपरिवारं । जा गमइ दिने कुमरो ता पत्ता वत्थ पिउपुरिसा ||५७|| ते वेचिणा विमुक्का काउं उचियं कुमारमिणमाहु। रायसुय ! तुज्झ चरियं चित्तकरं सुणिय देवेण ॥ ५८|| तुम्हाणयणनिमित्तं अम्हे इह पेसिया तओ तुम्मे । लहु एह निययनयरे नीईए कुणइ नियर ||५९|| तो वद्धणमंतेणं पल्लीं श्रुत्थं करेवि कुमरवरो । जजयपुरिसेहिं सहिओ सपरियणो सुरपुरं पत्तो ॥ ६० ॥ पणओ पिउचलणेसुं गाढं आलिंगिऊण हरिसेण । भणिओ | पिउणा मिउणा वयणेणं वच्छ ! तुह कुमलं ॥ ६१ ॥ अम्हचिय पुनेहिं जाओसि तमिन्हि एव धम्मपरो । अइदुक्करं च पयईह | रुंभणं ते कयं किहणु १ ॥ ६२ ॥ एतः-उभडसडाकडप्पो हरीवि रुंभई करीवि गुरुदप्पो । गुरुएहिवि नहु तीरह पवईए रुंभणं काउं ॥ ६३ ॥ आह कुमारो तायप्पसायओ कुसलमत्थि मज्झ सया । गुरुपायपसाएणं पयईए रुंभणं जायं ॥ ६४॥ पिउणा पुट्ठो सवं नियवुत्तंतं कहेइ जा कुमरो । ता सिरिसमंतभद्दा सूरिखरिट्ठा तर्हि पत्ता ||६६|| अह चक्काउहराया विक्रमसेणो अमंदआणंदो । सारपरिवारसहिया एचा गुरुचरणनमणकरा ॥ ६६ ॥ हरिसंसुपुन्ननयणो विवद्वियवयणो पसन्नमणकरणो । भविहुमाणसारो थुणे गुरुणो इय कुमारो ॥ ६७ ॥ तथाहि "संकल्पोऽपि न कल्पतत्पजतरी चिंता न चिंतामणी, कामः कोऽपि न कामक्कुंभविषयो नो चित्रकृचित्रकः । मन्ये कांचनपुरुषोऽपि पुरुषो नो कामधेनौ मनो, यत्ते श्री विक्रमसेनकथा ॥२७६॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy