________________
विक्रमसेनकथा
श्रीदे० चैत्यश्रीधर्म संघा चारविधौ ॥२७५॥
DHIANISATISHAHITI
B
तं मिच्छादुकडं देसु ॥ ३८॥ जिणदिनाणदसणचरणगुणाइसु पओसकरणेहिं । कुमर ! विहिथंमि पावेतं मिच्छादुकडं देसु ॥३९॥ साहूण साहुणीण यधम्मियलोयाण धम्मभंसेण। कुमर! विहियंमि पावे तं मिच्छादुकडं देसु ॥४०॥ मिच्छत अहिंगरणं अन्नपि हुजं कयं तए पावं । असुहमणवयतणूहिं सव्वत्यवि तत्थ निवतणय ! ॥४१॥हा दुडु कयं हा दुटु कारियं अणुमयपि या दुछु । इय पच्छायावपरोतं मिच्छादुकडं देसु ॥४२॥ इय मिच्छादुक्कडमुद्धसुगुरुपयडियविसल्लसोहीए । तरणिपहाए व तमं तुह पावं खिजिही नणं ॥४३॥ किंच-मिच्छादुक्कडदाणमि त्रिहियचित्तस्स पाणिणो सययं । सग्गापवग्गलच्छीवि दुल्लहा होइ नहु मद्द ! ॥४४॥ यदागमः-"जस्स य इ. च्छाकारो मिच्छाकारो य परिचिया दोवि । तइओ य तहकारोन दुल्लहा सोगई तस्स ॥४५॥" तत्तो अतुच्छपच्छायावो गुरुणा जहा जमाइ8 । तह तं सर्व काउं कुमरो गिण्हेइं गिहिधम्मं ॥ ४६ ॥ यजइ सत्चवि वसणे नियसीमाए करावइ अमारिं । अणवस्य केवलिणो सुस्साए दिणे गमइ ॥४७॥ विते वासारते अन्नत्थ विहारउज्जुए गुरुणो। किचियमित्तपि भुवं अणुवइउं भणइ दीणमणो॥ ४८ ॥ मुणिपहु नहु पुरभवे पुण्णमखंड मए कयं नूएं । जं होउ तुम्ह जोगो पुणवि विओगो इमो होइ ॥४९॥ यदः-"महद्भिः पापात्मा विरलमपि संग न लभते,वियोगं प्राप्नोति क्षणमपि न तैः पुण्यसहितः। अतः किंचित्पापं सुकृतमपि शंके स्वविषये, भवद्भिः संसर्गः कथमथ कथं चैष विरहः ॥५०॥"ता असुपुण्णनयणो पुणो पुणो नमिय मरिणो मुणिणो । पच्छामुहं नियंतो कुमरो पत्तो सए थाणे ॥५१॥ निच्च पसंसए धम्मवद्धणं वद्धणं नियपहाणं । परोवयारकारितणेण जणयं व तं नियइ ॥५२॥ पुवकयदुक्कए सरिय सरिय मिच्छामिदुक्कडं देह । निदेह निययच
रुणा जहा जमाइ
दिणे गमइ ॥४७
namaAIRAY
कयं नूर्ण ।
IHARIBAD
na
i
॥२७५॥
Maitilin