SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ विक्रम सेनकथा श्रीदे चैत्यश्रीधर्म संघा| चारविधौ | ॥२७२॥ T RAPATIALA घ्राणचक्षुःश्रोत्रसहिताः पंचेन्द्रियास्तिर्यग्नरामरादयः, विराधनाप्रकारमाह-'अमिहये'त्यादि, अभिमुखमागच्छंती हताः-पादेन ताडिताः उत्क्षिप्य क्षिप्ता वा अभिहताः,बतिवाः-पुंजीकृता धूल्यादिना वास्थगिता गाढाक्रांता वा श्लेपिता-भूम्यादौ लगिता ईषत् । पिटा वा अन्योऽन्यालिंगनं वा कारिताः संघातिता-मिथो गात्रैः पिंडीकृताः पुंजीकृता वा संघट्टिता-मनाक् स्पृष्टाः परितापिताः-सर्वतः पीडिता ईपत् कृतपीडा वा क्लामिता:-कृतबहुपीडाः ग्लानि प्रापिता जीवितावशेपाः कृता इत्यर्थः, अपद्राविताउत्रासिताः कृतमूर्छा वा स्थानात् स्थानान्तरं संक्रामिताः-स्वस्थानात् परस्थानं नीताः, जीवितायपरोपिताः मारिता इत्यर्थः, 'तस्स'त्ति अभिहयेत्यादिविराधनाप्रकारस्य 'मिच्छा मे दुक्कड'ति मिथ्या मे दुष्कृतं, एतदुष्कृतं मिथ्या-विफलं मे भववित्यर्थः, अस्य चैतन्निरुक्तं-"मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मेति य मेराइ ठिो दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्तिय डेवेमि तं उनसमेणं । एसो मिच्छादुकडपयक्खरत्थो समासेणं ।। २॥" सम्यगमिथ्यादुष्कृतकर्तुविक्रमसेनकुमारस्येव शाम्येत अशुभं कर्म, तत्कथा चैवं अस्थि सयलामरहियं सुरपुरमिव सुरपुर जईकलियं । तत्थासि नमिरनवर नक्को चक्काउहो राया ॥१॥ कमलदलच्छी लच्छीव नदीणया नम्मया पिया तस्स । विक्कमसेणो पुत्तो सो उण जूएण रमइ सया ॥ २ ॥ मअपसंगी वेसाइ परिगओ मंसभक्खणपयट्टो । पारिद्धीलुद्धवुद्धी विडंचए परकलचाई ॥३॥ मिचिं काऊण तलवरेण निसि पट्टणं मुसावेइ । गुत्तनरेहिं नाओ वुवंतो एस नरवणा ॥४॥ तत्तो निडालतडघडियकुडिलफुडमिउडिभासुरमुहेण । रना भणिओ कुमरो रे पार ! अणज निल्लज | ॥५॥ दुआय मुक्कमजाय मायापिउलोयजणियदुक्खोहो । ओसर ओसर लहु मह दिट्टिपहायो महापाव ! ॥६॥ इय तजिओ SATumpmammullaniramaATAN ॥२७२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy