________________
- mantr
-
श्रीदे० चैत्यश्रीधर्म० संघाचारविधी ॥२७॥
- Aman -
-
| तथा ओसेत्यादि अवश्यायः-त्रेहः,अस्य च ग्रहणं बहुजीवाश्रयत्वेन सूक्ष्मोऽप्यपकायः परिहार्य इति ख्यापनार्थ,यदाह-जत्थ जलं ईर्यापथि
तत्थ वर्ण जत्थ वणं तत्थ निच्छओ तेऊ । तेऊ वाऊ सहगया तसा य पञ्चक्खया चेव ।।१।। उदए पुढवितसवालकंटयेत्ति, उत्तिंगा-भूमौ कीव्याख्या | वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा, हस्तनुकान्यन्ये,पनकः-पंचवर्णा फुल्लि,तथा दगमृत्तिका अनुपहतभूमौ चिक्खिल्लः, यद्वोदकमकायो मृतिका पृथ्वीकायः, एतेनानयोरपि सजीवत्वमुक्तं, तथाहि-सात्मका विद्गुमलवणोपलादयः पृथिवीविकाराः समानजातीयांकुरोपच्युपलंभादेवदत्तार्शोमांसांकुरवत् , तथा सात्मकं जलं भूमिखातम्वाभाविकसंभवात् दर्दुखत् ,मर्कटसंतानः-कोलिकजालं यद्वा संतान:-कीटिकासमुदायः, यदुक्तमाचारांगचूर्णी-"अहवा संताणी पिवीलियाईण"ति, तेपा संक्रमणे-आक्रमणे,एतावता च पृथ्वीजलवनस्पतित्रसेति चतुर्जीवनिकायविराधनोक्ता,न तु तेजोवातयोः, तयोर्गमनाममने प्रायेणा संभवात् , एतयोस्त्वेवं सात्मकत्वं-सात्मकोऽग्निर्यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारबचात् , पुरुषवत् , आहारेण वृद्धिदर्शनात् चालकवत् ,तथा सात्मकः पवनः पराप्रेरिततिर्यगनियतगमनात् गोवदिति, अन्यैरप्येषां पण्णां सात्मकतमभिधाय विराधनापरिहार उक्तः, यथा-पृथिव्यामप्यहं पार्थ!, वायावनौ जलेऽप्यहम् । वनस्पतिगतवाह, सर्वभूतगतोऽप्यहम् ।।१।। यो मां सर्वगतं ज्ञात्वा, न च हिंस्यात् कदाचन । तस्याहं न प्रणश्यामि, स च मे न प्रणश्यति ॥ २॥" इति, अथ कियन्त्यः शृंगग्राहिकया कथयितुं शक्यते इत्याह-'जे मे जीवा विराहिया', किंबहुना ?-सर्वथा ये केचन मया जीवा विराधिता:-दुःखे स्थापिताः, ते च के इत्याह-एगिदिये'त्यादि,एकमेव स्पर्शनलक्षणमिंद्रियं येषां ते एकेन्द्रियाः-पृथिव्यादयः एवं स्पर्शनरसनोपेता द्वीन्द्रिया:शंखादयः स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः-कीटिकादयः स्पर्शनरसनघ्राणचक्षुस्समन्विताश्चतुरिन्द्रियाः-वृश्चिकादयः स्पर्शनरसन
IC२७१
-