SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ईर्यापथिकीव्याख्या श्रीदे० चैत्यश्री धर्म संघाचारविधौ ॥२७॥ NE दोसमोहमिच्छत्वअन्नाणंधेहिं अदिट्टपरलोयपञ्चवायेहिं कूरकम्मनिग्धिणेहिंति परमसंवेगमावण्णे सुपरिप्फुडं आलोइत्ता निदिदा गरहिचा पायच्छित्चमणुचरिता नीसल्ले अनाउलचित्ते असुहकम्मक्खयट्ठा किंचि आयहियं चिइवंदणाइ अणुद्विजा तया तयढे चेव उवउत्चे से भविजा, तया य सेयतया तस्स णं परमेगग्गचित्तसमाही हवेजा, जया परतया चेव सव्वजगजीवपाणभूयसचाणं अहिहफलसंपची हविजा" अत्र चैवं निरुक्तोऽर्थः-मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति कटं मे पावं दुतिय देवेमि तं उवसमेणं । एसो मिच्छाउकडपयक्खरत्यो समासेणं ॥२॥) अथ ईर्यापथिकीसूत्रं व्याख्यायते, तच्चेदम्-'इच्छामी'त्यादि, इच्छामि-अमिलपामि प्रतिक्रमितुं-निवर्तितुं, कुतः?-इरियावहियाए १ विराहणाए २, ईर्या-गमनं तद्युक्तः पंथाः ईर्यापथः तत्र भवा ईर्यापथिकी विराधना-जंतुवाधा,मार्गे गच्छतां विराधनेत्यर्थः, तस्याः, असिंश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्यात्, न तु शयनादेरुत्थितस्य, अतोऽन्यथा व्याख्यातत्र ईर्यापथः-साध्वाचारः यदाह-"ईर्यापथो ध्यानमौनादिकं भिक्षुवत" तत्र भवा ईर्यापथिकी विरोधना नद्युत्तरणशयनादिभिः प्राणातिपातादिका साधाचारातिक्रमरूपा तस्याः प्रतिक्रमितुं इच्छामीति योगः, क सति विराधना ?-गमणागमणे, गमने च स्वस्थानादन्यत्र आगमने च पुनः तत्रैव, तत्रापि कथं विराधना-पाणकमणे इत्यादि, प्राणिनो द्वीन्द्रियादयः तेषामाक्रमणं-संघट्टनं एवं वीयक्कमणे०, वीजानि-शाल्यादीनि हरियकमणे-हरितानि-शेपवनस्पतयः, आभ्यां च सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, प्रयोगश्चात्र-सचेतना वनस्पतयः आहारादिसद्भावे वृद्धिमचाद्वालकशरीरवत् , यो य आहारसद्भावे वृद्धिमान् स स सचेतनो यथा बालकशरीरं, वृद्धिमंतश्चैते आहारसद्भावे अतः सचेतना इति, इतश्च-सात्मका वनस्पतयः सर्वत्वगपहरणे मरणात् गर्दभवत् , PHULILA ॥२७०॥ MIma
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy