________________
र्यापथिकीव्याख्या
श्रीदे चैत्यश्रीधर्म० संघाचारविधौ ॥२६८॥
भोजिनः प्राणिनः इति ज्ञात्वा स्वकृतपरिज्ञया आलोच्यमानं दुष्कृतं विफलीभवतीति ज्ञापयति, उक्तं च-"कयपावोवि मणुस्सो आलोइअ निंदिउं गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो॥१॥"जीवा-उच्छासायुष्कादिप्राणभाजिनः पिराधिता:प्रतिकूलमाचरिताः आभोगानाभोगसहसाकारादिना दुःखे स्थापिताः, एतस्या विराधनायाः प्रतिक्रमितुमिच्छामीति पूर्वेण योगः, तस्या वा दुष्कृतं मिथ्या मे भवत्वित्युत्तरेण वा संबंधः, उक्तश्च-'आभोगमणाभोगे सहसाकारे य पडिक्कमणं" इति सर्वसंग्रहसंपत् ५। एताः प्रतिक्रमणश्रुतस्कन्धे पश्च मूलसंपदः , तिस्रश्च उक्तानुक्तार्थसंपत्संग्राहितया चूलिकासंपदः, उभयमीलनेवाष्टौ संपदः । अभाणि च "अन्भुवगमो निमित्तं २ओहे ३अरहेउ ४संगहे ५पंच । जीवविराहणपडिक्कमणभेयओ तिनि चूलाए॥१॥"तेच के जीवा इति जीवभेदप्रतिपादकां मूलतः पष्ठीसंपदमाह-एगिंदया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया एकमेव स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः-पृथव्यप्तेजोवायुसाधारणप्रत्येकवनस्पतयः, एवं स्पर्शनरसननामेन्द्रियद्वयोपेता द्वीन्द्रियाः कृमिशंखदयः, स्पर्शनरसनघाणाख्येन्द्रियत्रयान्वितास्त्रीन्द्रियाः-मत्कुण यूकापिपीलिकादयः, स्पर्शनरसघ्राणचक्षूरूपेन्द्रियचतुष्टययुक्ताश्चतुन्द्रियाः-कोलिकवृश्चिकनिहालादयः,स्पर्शनरसनघ्राणचक्षुःश्रोत्रसंज्ञेन्द्रियपञ्चकोपेताःपञ्चेन्द्रिया:-मत्स्यपशुपक्षिसर्पनरामरादयः,एपा जीवभेदसंपत्६,अमी एकेन्द्रियादयः कथं कथं विराधिता इति विराधनाप्रकारप्रख्यापिका सप्तमी संपदमाह-"अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया किलामिया उद्दविया ठाणाओठापं संकामिया जीवियाओ
वदरोविया" संफेडयातवदास्फालिताः पश्चात्कृता वा प्रतिस्खलिता वा प्रतिक्षिप्ता वेत्यादि, अमिहता यत्तिता अंकवत् पुञ्ज|| पुजीकृता अक्षरवद्वा इतस्ततोन्यस्ताः कर्पासादिवत् गाढाक्रान्तावा कंटकादिवद्वा, धूल्यादिना निरुद्धा वृत्तिकृताः, श्लेपिता भूम्यादी
a mI UPARINITIAHINICIPAHINIRALANATIMINAARITTENILEWANATIONARMilimmi RANGARH
॥२६८॥