________________
Home
ईर्यापधिकीव्याख्या
श्रीदे. चैत्यश्रीधर्म संघाचारविधौ ॥२६६॥
॥३॥" अथ गमनादौ प्रायस्तेजोवाय्वोरविषयत्वात् तौ विमुच्य जलादिविराधनार्थमाह--"ओसे"त्यादि, अवश्यायः-त्रेहा | ठार इति यः प्रसिद्धः, प्रायः प्रातःप्रदोपनिशासु सदाऽऽपाती, यदागमः-"से नूणं भंते ! सया समियं सुहुमे सिणेहकाये पवडइ ?, हता पवडइ,से नूर्ण भंते ! किं उद्धं पवडइ अहे पवडइ तिरिये पवडइ?, गोयमा! उद्धं पवडइ अहोवि पवडइ तिरियपि पवडई"। सूक्ष्माष्कायोपलक्षणत्वादस्य, पणगेतिशब्दयोगाद्वा हिमकरगधूमरीहरतणुकाद्यपि ज्ञेयं, उक्तंच-"से किं तं सिनेहसुहुमे १, सिनेहसुहुमे पंचविहे पण्णचे, जहा-करमा हरतणुए" एतत्संक्रमणे इति योगः, एवमग्रेऽपि पृथग् पृथग् योज्यम् , एतद्ग्रहणं च बहुजीवाश्रयत्वेन सूक्ष्मोऽप्यप्कायः परिहार्य इति ज्ञापनार्थ, यदाह-जत्थ जलं तत्थ वर्ण जत्थ वर्ण तत्थ निच्छिओ तेऊ। तेऊ| वाऊ सहगया तसा य पच्चक्खया चेव ॥१॥" तथा "उदये पुढवी तस सेवालकं" यथा बह्वाश्रयत्वात् सूक्ष्माकायः परिहार्यः
तथा अन्येऽपि जीवा ज्ञेया इत्याह-'उत्तिंगा' जीवावस्थितिस्थानानि, तत्पश्चकं यथा, यदाह-से किं तं लेणसुहुमे, लेणसुहुमे पंचविहे पण्णते, कीटिकानगरादीनि दरकानिश्रित्य पट्टिकादौ स्फुटिकाराजी वेलुकांतः संचरजीवकृता दाली रेखेत्यर्थः गर्दभाकृतिजीवकृता वृत्तगर्चका ये भूयाः इति प्रसिद्धाः, सघुणकाष्ठादि च, यद्वा पुनरावृत्या पणगत्ति पंचवर्णा फुल्लिः सेवालः सलिलमध्ये सेमलमित्यादि । दकं भौमान्तरिक्षाप्कायः, शेपजलं स्वपरकायादिशस्त्रानुपहतं, एतेनास्यापि सजीवत्वमुक्तं, यदागमः"आऊ चित्तमंतमक्खाया अनेकजीवा पुढोसत्ता अन्नत्थ सत्थपरिणयेगं" "अन्येऽप्याहुः-"कुसुमकुंकुमांभोवनिचितं सूक्ष्मजंतुभिः। न दृढेनापि वस्त्रेण, शक्यं शोधयितुं जलम् ॥ १॥" युक्तिश्च सात्मकं जलं भूमिखातस्वाभाविकसंभवात् दर्दुरवत् , तथा मट्टीति कृष्णपीतरक्तश्वेतादिभेदात अशस्त्रोपहतारजोरेणुकर्करशीलातुवरीलवणोपलाद्यशेपपृथ्वीकायोपलक्षणमिदं, एकग्रहणे तजातीयग्रहण
Inurtelmmamerani d IIISEMINILIERRIERmramin aunee
॥२६६॥