________________
श्रीदें
| पिण्डोऽयं गच्छत्वित्यादि, इति बालादीनामपि त्रसेषु सुखेन जीवत्वप्रतिपचेः पश्चानुपूर्व्या प्रथमं त्रसविराधनार्थमाह-पाणकमण || ईपिथिचैत्य श्री
उच्छासायुरिन्द्रिययोगवलरूपाःप्राणाः यथायोग्यं सन्त्येषां ते प्राणाःप्राणिनो वा जीवाः एकेन्द्रियाणामने भणिष्यमाणत्वादत्र प्राणिन कीव्याख्या धर्म० संघाचारविधौ ।
कृमिकीटपतङ्गमण्डूकिकायाः द्वीन्द्रियादयो ज्ञेवाः तेपामाक्रमणे वक्ष्यमाणअमिहयइत्यादिप्रकारेण पीडने या विराधना-प्रतिकूला॥२६५॥
चरणा तस्याः प्रतिक्रमितुमिच्छामीति योगः, तथा वीजानां-सर्वकणकुलिकामिज्झादिरूपाणां पक्कापक्कशुष्काईविरूदादिभेदमिन्नानां स्वपरकायादिशस्त्रानुपहतानामिति शेषः आक्रमणे प्राग्वत् , तथा हरितानां-कन्दमूलत्वकाष्ठपत्रपल्लवकिसलयाकुरपुष्पफलद| णाद्यशेपवनस्पतीनां छिन्नादिभेदानामशस्त्रोपहतानां, आक्रमणे पूर्ववत् , आभ्यां च सर्वबीजानां शेपवनस्पतीनाश्च जीवत्वमाह, प्रागुक्तवालगोपालाङ्गनादिप्रतिपन्नजीवत्वत्रसकायवत् , तथा चाचारांगसूत्रम्-"से बेमि इमंपि जाइधम्मयं एयपि जाइधम्मयं इमंपि आहारमंतयं एयपि आहारमंतयं इमपि अनिययं एयपि अनिययं इमपि चओवचइयं एयपि चोवचइयं इमंपि विपरिणामयं एयपि विपरिणामयं" अत्र गाथा-"इह जाइबुद्दिधम्म चित्तं छिन्नं मिलाइ आहारं । अनियय चओवचइयं विपरिणमी तसतणुवर्णगं ॥१॥"प्रयोगवात्र-सचेतना वनस्पतयः आहारादिसद्भावे वृद्धिमत्चात् बालकशरीरवत् , इह य आहारादिसद्भावे वृद्धिमान् स सचेतनो यथा बालकशरीरं, वृद्धिमन्तश्च आहारादिसद्भावे (वनस्पतयः) अतः सचेतनाः, इतश्चसात्मका वनस्पतयः सर्वत्वगपनयने मरणात् गर्दभवत् , एवं स्वापादिधर्मवादित्यादि, आहुश्च-"आगमश्चोपपत्तिश्च, संपूर्ण बुद्धिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावः प्रतिपत्तये ॥१॥ आगमो याप्तवचनमाप्तं दोपक्षयान् विदुः। वीतरागोऽनृतं वाक्यं, न चूयात्विसंभवात् ॥ २॥ रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते धनृतम् । यस्य तु नैते दोपास्तस्यानृतकारणं किं स्यात् । ॥२६५॥ .
RIPTION