SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ त्यापाय.. कीव्याख्या श्रीदे || चैत्यश्री धर्म० संघा चारविधौ ॥२६॥ भूमीए वोसिरितु उवउचो । वोसिरिऊण य तचो इरियावहियं पडिकमइ ॥२॥ वोसिरह मत्तगे जहतो न पडिकमइ मत्तगं जो उ। साहू परिद्ववेद नियमेण पडिकमे सो उ॥३॥ एवमन्यथापि जलादेचतुरंगुलमाने रिलकेऽपिजाते,अगमने वा शयनादिनाऽऽगताबोघे कुबोधेवा, ना कुत्सार्थत्वादितस्ततो भ्रमणे चेत्येवमन्यत्रापि, यद्वागमनामने तत्रैव प्रवृत्तिनिवृत्त्यात्मके नवरमौत्सुक्यादिना बहिरीर्यापथिकी प्रतिक्रम्यैवागमने यथागम, इह च गमनागमने च गमनागमने चेति विगृह्येकशेपे गमनागमनं तत्र, एतावता च दिनमध्येऽनेकविषयत्वात् अनियतबहुवारप्रतिक्रमणीया ईर्यापथिकी प्रातःप्रदोपसंध्यानियमितैकैकवारकरणीयं रात्रिकं देवसिकमितिनामकं प्रतिक्रमणं न भवति इत्यावेदितं, अन्यच-देवसिकरात्रिके सामायिकादिपडध्ययनात्मके व्रतातिचारविशोधिविषये च "पडिकमणेणं वयच्छिड़ाई पिहेइति वचनात् , ईर्यापथिकी तु केवलाऽपि पृथक्श्रुतस्कन्धरूपा प्रायः प्राणातिपातविराधनानिवृत्तिविषया च, किंच-सर्वत्र सर्वदा सर्वेषामपि धर्मानुष्ठानानामादौ यथेषा प्रतिक्रम्यते न तथा देवसिकादिप्रतिक्रमणमित्यादि वृहद्विशेषात् सर्वथा पृथग् अनुपानादुमयसंध्यावश्यकरणीयतालब्धयथार्थनामदेवसिकादिप्रतिक्रमणस्वरूपेयमिति वक्तुमपि न युज्यते, किं पुनः तत्स्थाने कर्तुं , देवसिकादिनाम्ना कचिदपि आगमेऽनुपलम्यमानत्वाच, विचारणीयमिदं मध्यस्थदृष्टया सम्यग् बहुश्रुतैरमिनिवेशादिविरहेण । एषा सामान्या हेतुसंपत् तृतीया । अथ गममादौ सत्यपि कथं विराधनेति चतुर्थी विशेषहेतुसंपदमाह-पाणकमणे बीयबमणे हरियकमणे ओसाउत्तिंगपणगदगमहिमकडासंताणासंकमणे' इह सदा (जीव) |गतिक्रमाद्यात्मविराधनानां जीवविराधना गरीयसी, जीवाश्च प्रसाः प्रायो लोकेऽपि प्रतीता एक, यतः कृमिकीटपतङ्गादीन् दृष्ट्वा वक्तारो भवन्ति-जन्तुकोऽयं गच्छतु वराकः, त्वं मा मारय, पापं स्यात्, मारय चैनं वैरिणमित्यादि,न.चैवमाहुः-पञ्चभूतात्मकः PRIMAalammtarai EMPS ॥२६॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy